________________
-
१५९
१७३
विषयानुक्रम अध्ययनक्रमांकअध्ययनाभिधा पृष्ठ क्रमांक अध्ययनक्रमांक अध्ययनाभिधा पृष्ठ क्रमांक विनय
१० . द्रुमपत्रक परीषह
११ बहुश्रुतपूजा चतुरङ्गीय
हरिकेशीय
१८४
चित्रसम्भूतीय २०१ असंस्कृत
इषुकारीय २२८ अकाममरणीय
भिक्षुलक्षण क्षुल्लकनिर्ग्रन्थीय
१६ - ब्रह्मचर्यसमाधिस्थान औरभ्रीय
१७ पापश्रमणीय २६४ कापिलीय १२०
संयतीय
२६९ नमिप्रव्रज्या १२७ १९ मृगापुत्रीय
३१८ कथानाम् अकारादिक्रमः क्रमांक
क्रमांक नाम
२४५
Gm,
२५२
११२
१८
नाम
अगडदत्त
अजापाल
१६
२२८
Gms co
११२
१२७
अट्टणमल्ल अरनाथ अरहन्नक अर्जुनमालर्षि अविद्यापुरुष अश्वमित्र (निह्नव) आचार्यकुशिष्य आभीरसाधु आभीरीवञ्चक आम्रदृष्टान्त आषाढाचार्यशिष्य अषाढाभूति
इन्द्रदत्त इषुकारराजा उदायनराजर्षि ३०६ उरभ्र कपिलर्षि
१२० करकण्डू काकिणी
११५ कालवैशिक ४६ कालिकाचार्य-सागरचन्द्र ५० काशीराजा ३१३ कुन्थुनाथ २९६ कुमारनन्दी ३०६ कुरुदत्त कुलपुत्र
• २५
२६
३९