________________
श्रीउत्तराध्ययनसूत्र-विसमाध्ययनम्
-
कुसीललिंग इह धारइत्ता, इसिज्झयं जीविय बृहइत्ता । असंजए संजयलप्पमाणे, विणिग्यायमागच्छइ से चिरंपि ॥ ४३ ॥ विसं तु पीयं जह कालकूडं, हणाइ सत्थं जह कुग्गहीयं । एसो वि धम्मो विसओववन्नो, हणाइ वेयाल इवाविवनो ॥ ४४ ॥ जे लक्खणं सुविण पउंजमाणे, निमित्तकोऊहलसंपगाढे । कुहेडविजासवदारजीवी, न गच्छई सरणं तम्मि काले ॥४५॥ तमं तमेणेव उ से असीले, सया दुही विप्परियामुवेइ । संधावई नरगतिरिक्खजोणिं, मोणं विराहेत्तु असाहुरूवे ।। ४६ ॥ उद्देसियं कीयगडं नियागं, न मुंचई किं च अणेसणिजं । अग्गी विवा सवभक्खी भवित्ता, इत्तोचुए गच्छइ कटु पावं ।। ४७ ॥ न तं अरी कंठछेत्ता करेइ, जं से करे अप्पणिया दुरप्पया। से नाहइ मच्चुमुहं तु पत्ते, पच्छाभितावेण दयाविहूणो ॥ ४८ ॥ निरडिया नग्गरुई उ तस्स, जे उत्तमर्ट विवज्जासमेइ । इमे वि से नत्थि परे वि लोए, दुहओ विसे भिन्जइ तत्थ लोए । ४९ ॥ एमेव हा छन्दकुसीलरूवे, मग्गं विराहेत्तु जिणुत्तमाणं । कुररी विवा भोगरसाणुगिद्धा, निरसोया परियासमेइ ॥ ५० ॥ सोचाण मेहावि सुभासियं इम, अणुसासणं नाणगुणोववेयं । मग्गं कुसीलाण जहाय सवं, महानियण्ठाण वए पहेण ॥ ५१ ॥ चरित्तमायारगुणनिए तओ, अणुत्तरं संजम पालियाण । निरासवे संखवियाण कम्मं, उवेइ ठाणं विउलुत्तमं धुवं ॥५२॥ एबुग्गदन्ते वि महातवोधणे, महामुणी महापइन्ने महायसे । महानियण्ठिजमिणं महासुयं, से कहेई महया वित्थरेणं ॥ ५३ ।। तुट्ठो य सेणिओ राया, इणमुदाहु कयंजली। अणाहत्तं जहाभूयं, मुटु मे उवदंसियं ॥ ५४ ॥ तुझं सुलद्धं खु मणुस्स जम्मं, लाभा सुलद्धा य तुमे महेसी । तुम्भे सणाहा य सबन्धवा य, जंभे ठिया मग्गे जिणुत्तमाणं ॥ ५५ ॥ तं सि नाहो अणाहाणं, सबभूयाण संजया । खामेमि ते महाभाग, इच्छामि अणुसासिउं ।। ५६ ॥ पुच्छिऊण मए तुम्भ, आणविग्घाओ जो कओ। निमन्तिया य भोगेहि, तं सवं मरिसेहि मे । ५७ ॥ एवं थुणित्ताण स रायसीहो, अणगारसीह परमाइ भत्तीए । सओरोहो सपरियणो सबन्धवो,धम्माणुरत्तो विमलेणचेयसा ॥५८ ॥ ऊससियरोमकूवो, काऊण य पयाहिणं । .