________________
श्रीजैनसिद्धान्त-खाध्यायमाला. से जाणमजाणं वा, कटु आहम्मिश्र पयं । संवरे खिप्पमप्पाणं, बीअं तं न समायरे ॥ ३१॥ अणायारं परकम्म, नेव गृहे न निण्हवे । सुई सया वियडभावे, असंसत्ते जिंइदिए ॥ ३२ ॥ अमोहं वयणं कुज्जा, आयरीअस्स महप्पणो । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥ ३३ ॥ अधुवं जीविअं नचा, सिद्धिमग्गं विआणिआ। विणिअट्टिज्ज मोगेमु, आउं परिमिअमप्पणो॥ ३४ ॥ बलं थामं च पेहाए, सद्धामारुग्ममप्पणो । खित्तं कालं च विनाय, तहप्पाणं निजुंजए ॥ ३५ ।। जरा जाव न पीडेइ, वाही जाव न वड्डइ । जाविदिआ न हायंति, ताव धम्मं समायरे ॥ ३६ ॥ कोहं माणं च मायं च, लोभं च पाववढणं । वमे चत्तारि दोसे उ, इच्छंतो हिअमप्पणो ॥ ३७ ॥ कोहो पीई पणासेइ, माणो विणयनासणो। माया मित्ताणि नासेइ, लोभो सबविणासणो ॥ ३८ ॥ उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायम जवभावेण, लोभ संतोसओ जिणे ॥ ३९ ॥
कोहो अ माणो अ अणिग्गहीआ, माया अ लोभो अ पवड्डमाणा । . चत्तारि एए कसिणा कसाया, सिंचंति मूलाइ पुणब्भवस्स ॥ ॥४०॥ रायणिएसु विणयं पउंजे, धुवसीलयं राययं न हावइज्रा।
कुम्मुच अल्लीणपलीणगुत्तो, परक्कमिजा तवसंजम्मि ॥ ॥४१ ।। निदं च न बहु मनिज्जा, सप्पहासं विवज्जए। मिहो कहाहिंन रमे, सज्झायम्मि रओसया ॥ ४२ ॥ जोगं च समणधम्मम्मि, जुजे अनलसो धुवं । जुत्तो अ समणधम्मम्मि, अटुं लहइ णणुत्तरं ।। ४३ ॥ इहलोगपारत्तहिअं, जेणं गच्छइ सुग्गई । बहुस्सुअं पज्जुवासिज्जा, पुच्छिज्जत्थविणिच्छअं ॥ ४४ ॥ हत्थं पायं च कायं च, पणिहाय जिइदिए । अल्लीणगुत्तो निसिए, सगासे गुरुणो मुणी ॥ ४५ ॥ न पक्खओ न पुरो, नेव किच्चाण पिट्ठओ। न य ऊरु समासिज्ज, चिट्ठिज्जा गुरुणतिए ॥ ४६ ।। अपुच्छिओ न भासिज्जा, भासमाणस्स अंबरा। पिट्टिमंसं न खाइज्जा, मायामोसं विवज्जए ॥ ४७ ॥
अप्पत्ति जेण सिआ, आसु कुप्पिज्ज वा परो। सव्वसो तं न भासिज्जा, भासं अहिअगामिणि ॥
॥४८॥ दिटुं मिअं असंदिद्धं, पडिपुन्नं विअं जिअं । अयंपिरमणुधिग्गं, भासं निसिर अत्तवं ॥ ४९ ॥ आयारपन्नत्तिधरं, दिट्ठिवायमहिज्जगं । वायविक्खलि नच्चा, न तं उवहसे मुणी ॥ ५० ॥ नक्खत्तं सुमिणं जोगं, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूआहिगरणं पयं ।। ५१॥ अन्नदं पगडं लयणं, भइज्जा सयणासणं । उच्चारभूमिसंपन्न, इत्थीपसुविवज्जिअं ॥ ५२ ।। विवित्ता अ भवे सिज्जा, नारीणं न लवे कह। गिहिसंथवं न कुज्जा, कुज्जा साहूहि संथवं ॥ ५३ ॥ जहा कुक्कुडपोअस्स, निचं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ॥ ५४ ।। चित्तमित्तिं न निज्झाए, नारिं वा सअलंकि। भक्खरं पिव दळूणं, दिहि पडिससमाहरे ॥ ५५ ॥ हत्थपायपडिच्छिन्नं, कन्ननासविगप्पि। अवि वासमयं नारिं, बंभयारि विवज्जए ॥ ५६ ॥ विभूसा इत्थिसंसग्गी, पणीअं रसभोअणं । नरस्सत्तगवेसिस्स, विसं तालउडं जहा ॥ ५७ ॥ अंगपञ्चंगसंठाणं, चारुल्लविअप्पेहि। इत्थीणं तं न गिज्झाए, कामरागविवड्डणं ॥ ५८ ॥ विसएसु मणुण्णेसु, पेमं नाभिनिवेसए । अणिचं तेसि विण्णाय, परिणाम पुग्गलाण उ ॥ ५९॥