________________
श्रीदसवैकालिकसूत्र - अट्ठमाध्ययनम् ॥ अह आयारयणिही अट्टममज्झयणं ॥
(९१)
॥
संथारं अदुवासणं परिट्ठाविज्ज संजय ॥
१ ॥
॥
२ ॥
१० ॥
११ ॥
१२ ॥
॥
॥
।
आयारपणिहिं लधुं, जहा काय भिक्खुणा । तं मे उदाहरिस्सामि, आणुवि सुह मे पुढविदगअगणिमारुअ, तणरुक्खस्स वीयगा । तसा अ पाणा जीव त्ति, इइ वृत्तं महेसिणा ॥ तेर्सि अच्छणजोएण, निचं होअन्वयं सिआ । मणसा कायवक्केण, एवं हवइ संजए ॥ ३ ॥ पुढविं भित्तिं सिलं लेलुं, नेव भिंदे न संलिहे । तिविहेण करणजोएण, संजए सुसमाहिए || ४ || सुद्धपुढवीं न निसीए, ससरक्खम्मि अ आसणे । पमज्जित्तु निसीइज्जा, जाइत्ता जस्स उग्गहं || ५ || सीओदगं न सेविजा, सिलावुटुं हिमाणि अ । उसिणोदधं तत्तफासुअं, पडिगाहिज्ज संजए ॥ ६॥ उदउल्लं अप्पणो कार्य, नेव पुंछे न संलिहे । समुप्पेड तहाभूअं, नो णं संघट्टए मुणी ॥ ७ ॥ इंगालं अगणि अचि, अलायं वा सजोइअं । न उंजिज्जा न घट्टिज्जा, नो णं निव्वावए मुणी ॥ ८ ॥ तालिअंटेण पत्तेण, साहाए विहुयणेण वा । न वीइज्ज अप्पणो कार्य, वाहिरं वा वि पुग्गलं ॥ ९ ॥ तणरुक्खं न छिंदिज्जा, फलं मूलं च कस्सह । आमगं विविहं बीअं, मणसा वि ण पत्थए ॥ गणेसु न चिट्टिज्जा, वीएसु हरिएसु वा । उदगम्मि तहा निचं, उत्तिंगपणगेसु वा ॥ तसे पाणे न हिंसिज्जा, वाया अदुव कम्मुणा । उवरओ सवभूएसु, पासेज्ज विविहं जगं ॥ अट्ठ मुहुमाइ पेहाए, जाई जाणित्त संजए । दयाहिगारी भूएस, आस चिट्ठ सहि वा कराई अड्ड सुहुमाई, जाई पुच्छिज्ज संजए। इमाई ताई मेहावी, आइक्खिज्ज विअक्खणो सिहं पुप्फसुहुमं च, पाणुतिंग एहेव य पणगं बीअ हरिअं च, अंडसुहुमं च अट्टमं ॥ एवमेआणि जाणित्ता, सबभावेण संजए । अप्पमत्तो जए निचं, सविंदिअसमाहिए ॥ धुवं च पडिले हिज्जा, जोगसा पायकंबलं । सिज्जमुच्चारभूमिं च उच्चारं पासवणं, खेलं सिंघाणजल्लिअं । फासुअं पडिले हित्ता, विसित्तु परागारं पाणट्ठा भोअणस्स वा । जयं चिट्ठे मिअं भासे, न य रुवेसु मणं करे ॥ बहु सुणे कण्णेहिं, बहुं अच्छीहिं पिच्छइ । न य दिट्ठे सुअं सव्वं भिक्खू अक्खाउमरिह || सुअवा जइ वा दिट्ठ, न लविज्जोवघाइअं । न य केण उवाएणं, गिहिजोगं समायरे ॥ २१ ॥ निट्ठाणं रसनीज्जूट, भदगं पावगं ति वा । पुट्ठो वावि अपुट्ठो वा, लाभालाभं न निद्दिसे || २२ || नय भोअणम्मि गिद्धो, चरे उंछं अयंपिरो । अफासुंअं न मुजीज्जा, कीअमुद्दे सिआर्ड || २३ || सनिहीं च न कुव्विज्जा, अणुमायं पि संजए । भुहाजीची असंबद्धे, हविज्ज जगनिस्सिए ॥ २४ ॥ लहवित्ति सुसंतुट्ठे, अषिच्छे सुहरे सिआ । आसुरतं न गच्छिज्जा, सुचाणं जिणसासणं ।। २५ ।। कण्णसुक्खेहिं सहेर्हि, प्रेमं नामिनि वेसए । दारुणं ककसं फासं, कारण अहिआसए ।। २६ ।। खुहं पिवासं दुरिसज्जं, सीउन्हं अरई भयं । आहिआसे अव्बहिओ देहदुःखं महाकथं ।। २७ ॥ अत्थं गयम्मि आइच्चे, पुरत्था अ अणुग्गए । आहार भाइअं सव्वं, मणसा विण पत्थए || २८ ॥ अर्तितिणे अचवले, अप्पभासी, मिआसणे । हविज्ज उअरे दंते, थोवं लद्धुं न खििसए ।। २९ ।। न बाहिर परिभवे अत्ताणं न समुकसे । सुअलामे न मज्जिज्जा, जच्चा तबस्सि बुद्धिए ।। ३० ॥
१९ ॥
२० ||
१३ ॥
१४ ॥
१५ ॥
१६ ॥
१७ ॥
१८ ॥