________________
श्रीदसवैकालिकसूत्र-चतुर्थाध्ययनम्
(७९) उज्जालाविजा, न पजालाविजा, न निवाविजा, अन्नं उजन्तं वा, घटुंतं वा, भिदंतं वा, उज्जालंतं वा, पज्जालंतं वा, निवावंतं वा, न समणुजाणिज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि । तस्स मन्ते ! पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसरामि ॥ ३ ॥
से भिक्खू वा, भिक्खुणी वा, सञ्जयविरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, ने सिएण वा, विहुयणेण वा, तालियंटेण वा, पत्तेण वा, पत्तभंगेण वा, साहाए वा, साहाभंगेण वा, पिहुणेण वा, पिहुणलत्थेण वा, चेलेण वा, चेलकन्नण वा, हत्थेण वा, मुहेण वा, अप्पणो वा कायं, बाहिरं वा वि पुग्गलं न फुमिज्जा, न बीएज्जा, अन्नं न फूमाविज्जा, न वीआविज्जा, अन्नं फूमंतं वा, वीअंतं वा न समणुजाणिज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्न न समणुजाणामि । तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि ॥ ४॥
से भिक्खू वा, भिक्खुणी वा, संजयविरयपडिहयपञ्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से वीएसु वा, वीयपइडेसु वा, रूढेसु वा, रूढपइद्वेसु वा, जाएसु वा, जायपइद्वेसु वा, हरिएसु, हरियपइद्वेसु वा, छिन्नेसु वा, छिन्नेसु वा, छिन्नपइद्वेसु वा, सचित्तेसु वा, सचित्तकोलपडिनिस्सिएसु वा न गच्लेज्जा, न चिटुंज्जा, न निसीइज्जा, न तुअहिज्जा, अनं न गच्छाविज्जा, न चिट्ठाविज्जा, न निसीआविज्जा, न तुअट्टाविज्जा, अन्नं गच्छंतं वा, चिट्ठतं वा, निसीअंतं वा, तुयद॒तं वा न समणुजामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि । तस्स भन्ते ! पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसरामि ॥५॥
से भिक्खू वा, भिक्खुणी वा, संजयविरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से कीडं वा, पयंगं वा, कुंथु वा, पिपीलियं वा, हत्थंसि वा, पायंसि वा, बाहुंसि वा, उरुंसि वा, उदरंसि वा, सीसंसि वा, वत्थंसि वा, पडिग्गहंसि वा, कंबलंसि वा, पायपुच्छणंसि वा, रयहरणंसि वा, गुच्छगंसि वा, उंडगंसि वा. दंडगंसि वा, पीढगंसि वा, फलगंसि वा, संथारगंसि वा, अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिय पडिलेहिय पमज्जिअ एगंतमवणिज्जा, नो ण संघायमावज्जिज्जा ॥६॥ अजयं चरमाणो अ, पाणभूयाइ हिंसइ । बन्धह पावयं कम्म, तं से होइ कडुअं फलं ॥१॥ अजयं चिट्ठमाणो अ, पाणभूयाइ हिंसइ । बंधइ पावयं कम्म, तं से होइ कडुअं फलं ॥२॥ अजयं आसमाणो अ, पाणभूयाइ हिलइ । बन्धइ पावयं कम्म, तं से होइ कडुअं फलं ॥३॥ अजयं सयमाणो अ, पाणभूयाइ हिंसइ । बंधड़ पावयं कम्मं, तं से होइ कडुअं फलं ॥ ४ ॥ अजयं भुंजमाणो अ, पाणभूयाइ हिंसइ । बंधइ पावयं कम्म, तं से होइ कडुअं फलं ॥५॥ अजयं भासमाणो अ, पाणभूयाइ हिंसइ । बंधइ पावयं कम्म, तं से होइ कडुअं फलं ॥६॥