________________
(७४)
श्री जैन सिद्धान्त - स्वाध्यायमाला.
पढमे वासचकम्मि, विगई- निज्जूहणं करे । बिईए वासचउक्कम्मि, विविसं तु तत्रं चरे ॥ २५१ ॥ एगन्तरमायामं, कट्टु संबच्छरे दुवे । तओ संवच्छरद्धं तु, नाइविगङ्कं तवं चरे ।। २५२ ॥ तओ संबच्छरद्धं तु, विगिट्ठे तु तवं चरे । परिमियं चेव आयामं, तम्मि संवच्छरे करे ।। २५३ ॥ कोडी सहियमायाम, कट्टु, संवच्छरे मुणी । मासद्धमासिएणं तु, आहारेण तवं चरे ।। २५४ ॥ कन्दप्पमाभिओगं च, किव्विसिय मोहमासुरुत्तं च । एयाउ दुग्गईओ, मरणम्मि विराहिया होन्ति ॥
।। २५५ ॥
मिच्छादंसणरत्ता, सनियाणा उ हिंसगा । इय जे मरन्ति जीवा, तेसिं पुण दुल्लहा बोही ।। सम्मर्द्दसणरत्ता, अनियाणा सुक्कलेसमोगाढा । इय जे मरन्ति जीवा, तेसिं सुलहा भवे बोही ।। मिच्छादंसणस्ता, सनियाणा कण्हलेसमोगाढा । इय जे मरन्ति जीवा, तेंसिं पुण दुल्लहा बोही ॥
॥ २५८ ॥
जिणवणे अणुरत्ता, जिणवयणं करेन्ति भावेण । अमला असङ्किलिड्डा, ते होन्ति परित्तसंसारी ॥ २५९ ॥ बालमरणाणि बहुसो, अकाममरणाणि चैव य बहूणि । मरिहन्ति ते वराया, जिणवयणं जे न जाणन्ति ॥
।। २६० ॥
२६१ ॥
२६२ ।।
२६३ ।।
बहुआयमविन्नाणा, समाहिउप्पायगा य गुणगाही । एएणं कारणेणं, अरिहा आलोयणं सोउं ।। कन्दप्पक्कुक्कुयाई, तहसीलसहावहसणविगहाई । विम्हावेन्तोवि परं, कन्दप्पं भावणं कुणइ ।। मन्ताजोगं काउं, भूईकम्मं च जे पउंजन्ति । साय-रस-इ स- इड्डिहेडं, अभिओगं भावणं कुणइ नाणस्स केवलीणं, धम्मायरियस्स सङ्घसाहूणं । माई अवण्णवाई, किचिसियं भावणं कुणड़ अणुबद्धसपसरो, तह य निमित्तम्मि होइ पडिसेवी । एएहि कारणेहिं, आसुरियं भावणं कुणइ ।। सत्यगहणं विसभक्खणं च जलणं च जलपवेसो य । अणायारभण्ड सेवा, जम्मणमरणाणि बंधन्ति ॥
||
२६४ ॥
२६५ ॥
।।
२५६ ॥
२५७ ॥
॥ २६६ ॥
इय पाउकरे बुद्धे, नायए परिनिबुए | छत्तीसं उत्तरज्झाए, भवसिद्धीयसंबुडे || २६७ ॥ त्ति वेमि ॥ जीवाजीव विभत्ती ममत्ता ॥ ३६ ॥
॥ इअ उत्तरज्झयण सुत्तं समत्तं ॥