________________
श्रीउत्तराध्ययनसूत्र - नवमाध्ययनम्
(११)
६ ॥
७ ॥
८ ॥
९ ॥
१० ॥
११ ॥
१२ |
१३ ॥
१४ ॥
१५ ।
१६ ।।
१९ ॥
अन्भुट्ठियं रायरिसिं पव्वज्जाठाणमुत्तमं । सक्को माहणरूवेण, इमं वयणमब्बवी ॥ किष्णु भो अज्ज मिहिला, कोलाहलगसंकुला । सुन्वन्ति दारुणा सद्दा, पासामु गिहेसु य ॥ एयमङ्कं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविन्दो इणमब्बवी ॥ मिहिलाए चेइए वच्छे, सीयच्छाए मणोरमे । पत्तपुप्फफलोवेए, बहूणं बहुगुणे सया ॥ वाण हीरमाणम्मि, चेइयम्मि मणोरमे । दुहिया असरणा अत्ता, एए कन्दन्ति भो खगा ॥ एयमङ्कं निसामित्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविन्दो इणमब्वी ॥ एस अग्गीय बाऊ य, एवं डज्झइ मन्दिरं । भयवं अन्तेउरं तेणं, कीस णं नावपेक्खह || एयम निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविन्दो इणमब्बची || सुहं वसामो जीवामो, जेसि मो नत्थि किंचण । मिहिलाए डज्झइमाणीए, न मे डज्झइ किंचण ॥ चतपुत्तकलत्तस्स, निव्वाचारस्स भिक्खूणो । पियं न विज्जई किंचि, अप्पियं पि न विज्जई ।। बहुं खु मुणिणो भद्दं, अणगारस्स भिक्खूणो । सव्वओ विप्पमुकस्स, एगन्तमणुपसओ ।। एयम निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविन्दो इणमब्ववी ॥ पागारं कारइत्ताणं, गोपुरट्टालगाणि च । उस्स्लगसयग्घीओ, तओ गच्छसि खत्तिया ॥ एयमङ्कं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविन्दो इणमन्वी ॥ सद्धं नगरं किच्चा, तवसंवरमग्गलं । खन्ति निउणपागारं तीगुत्तं दुप्पधंसयं || २० || धं परमं किच्चा, जीवं च इरियं सया । धिरं च केयणं किच्चा, सच्चेण पलिमन्थए || २१ ॥ तवनारायजुत्तेण, मित्तूर्णं कम्मकंचुयं । मुणी विजयसंगामो, भावाओ परिमुच्चए || २२ || एयमहं निसामित्ता, हेऊकारणचोड़ओ । तओ नमिं रायरिसिं, देविन्दो इणभब्बवी || २३ | पासाए कारइत्ताणं, बद्धमाणगिहाणि य । बालग्गपोइयाओ य, तओ गच्छसि खत्तिया ॥ २४ ॥ एयमङ्कं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविन्दो इणमब्बवी ॥ संसयं खलु सो कुणई, जो मग्गे कुणई घरं । जत्थेव गन्तुमिच्छेज्जा, तत्थ कुव्वेज्ज सासयं एयमङ्कं निसामित्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविन्दो इणमब्बवी आमोसे लोमहारे य, गंटिभेए य तक्करे । नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिया ।। एयमङ्कं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविन्दो इणमब्बवी ॥ असई तु मणुस्सेहिं, मिच्छा दंडो पजुञ्जई । अकारिणोऽत्थ वज्झन्ति, मुञ्च्चई कारओ जणो म निसामित्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविन्दो इणमब्बवी ॥ जे के पत्थिवा तुझं, नानमन्ति नराहिवा । वसे ते ठावइत्ताणं, तओ गच्छसि खत्तिया ।। एयम निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदो इणमब्बवी ॥ जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एगं जिणेज्ज अप्पाणं, एस से परमो जओ ॥ ३४ ॥ अपणामेव जुज्झाहि, किं ते जुज्झेण बज्झओ । अप्पणामेवमप्पाणं, जहत्ता सुमेह || ३५ || पंचिन्दियाणि कोहं, माणं मायं तहेव लोहं च । दुज्जयं चैव अप्पाणं, सव्वं अप्पे जिए जिय || ३६ | एयमहं निसामित्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविन्दो इणमब्बवी || ३७ || जइत्ता विउले जन्ने, भोत्ता समणमाहणे । दत्ता भोच्चा य जिट्ठा य, तओ गच्छसि खत्तिया ॥ ३८ ॥
॥
२८ ।
॥
३३ ॥
॥
१७ ॥
१८ ॥
२५ ॥
२६ ॥
२७ ॥
२९ ॥
३० ॥
३१ ॥
३२ ।।