________________
श्रीजैन सिद्धान्त - खाध्यायमाला.
उज्जाणे धन्नो जक्खो धणावहो राया सरस्सई देवी सुमिणदंसणं कहणं जम्मणं बालत्तणं कालाओ य जुवणे पाणिग्गणं दाओ पासाद० भोगा य जहा सुबाहुस्स, नवरं भद्दनंदी कुमारे सिरिदेवीपा मोक्खा णं पंचसया सामी समोसरणं सावगधम्मं पुब्वभवपुच्छा महाविदेहे वासे पुंडरी किणी नगरी विजयते कुमारे जुगबाहू तित्थयरे पडिला भिए माणुरसाउए निद्धे इहं उपपन्ने, सेसं जहा सुबाहुस्स जाव महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुविहिति परिनिव्वाहिति सच्चदुवखाणमंतं करें हिति || बितियं अज्झयणं समत्तं ॥ २ ॥
१२४
तच्चस्स उक्खेवो-वीरपुरं नगरं मणोरमं उज्जाणं वीरकण्हे जक्खे मित्ते राया सिरि देवी सुजाए कुमारे बलसिरिपामोबखा पंचसयकन्ना सामी समोसरणं पुच्बभवपुच्छा उसुयारे नयरे उसभदत्ते गाहावई पुप्फदत्ते अणगारे पडिलाभिए मणुरसाउए निबद्धे इहं उत्पन्ने जाव महा विदेहे वासे सिज्झिहिति ५ ॥ तइयं अज्झयणं समत्तं ॥ ३ ॥
चोत्थस्स उक्खेवो - विजयपुरं नगरं णंदवणं [मणोरमं] उज्जाणं असोगो जक्खो वासवदते राया कहा देवी सुवासवे कुमारे भद्दापामोक्खा णं पंचसया जाव पुब्वभवे कोसंबी नगरी घणपाले राया वेसणभद्दे अणगारे पडिलाभिए इह जाव सिद्धे । चोत्थं अज्झयणं समत्तं ॥ ४ ॥
पंचमस्स उक्खेवओ - सोगंधिया नगरी नीलासोए उज्जाणे सुकालो जक्खो अप्पडिहओ राया सुकन्ना देवी महचंदे कुमारे तस्स अरहदत्ता भारिया जिणदासो पुत्तो तित्थयरागमणं जिगदासपुन्वभवो मज्झमिया णगरी मेहरहो राया सुधम्मे अणगारे पडिला भिए जाव सिद्धे || || पंचमं अज्झयणं समत्तं ॥ ५ ॥
छट्टस्स उक्खेवओ - कणगपुरं नगरं सेयासोयं उज्जाणं वीरभद्दो जक्खो पियचंदो राया सुभद्दा देवी वेसमणे कुमारे जुवराया सिरिदेवी पामोक्खा पंचसया कन्ना पाणिग्रहणं तित्थयरागमणं 'धनवती युवराय पुते जाव पुन्वभवो मणिवया नगरी मित्तो राया संभूतिविजए अणगारे पडिलाभिते जाव सिद्धे || छट्टु अज्झयणं समत्तं ।। ६ ।।
सत्तमस्स उक्खेवो– महापुरं नगरं रत्तासोगं उज्जाणं रत्तपाओ जक्खो बले राया सुभद्दा देवी महबले कुमारे रतवईपामोक्खाओ पंचसयाकन्ना पाणिग्गहणं तित्थयरागमणं जाव पुत्र्वभवो मणिपुरं नगरं नागदत्ते गाहावती इन्ददत्ते अणगारे पडिलाभिते जाव सिद्धे || सत्तमं अज्ञयणं समत्तं ॥ ७ ॥
अट्टमस उक्खेवो— सुघोरं नगरं देवरमणं उज्जाणं वीरसेणो जक्खो अज्जुण्णो राया तत्तवती देवी भद्दनंदी कुमारे सिरिदेवीपामोक्खा पंचसया जाव पुन्वभवे महाघोसे नगरे धम्मघोसे गाहावती धम्मसीहे अणगारे पडिलाभिए जाव सिद्धे || अट्ठमं अज्झयणं समत्तं ॥ ८ ॥
णवमस्स उक्खेवो — चंपा णगरी पुन्नभद्दे उज्जाणे पुन्नभद्दो जक्खो दत्ते राया रत्तवई देवी महचंदे कुमारे जुराया सिरिकंतापामोक्खा णं पंच सया कन्ना जाव पुव्वभवो तिमिच्छी नगरी