________________
(१००)
श्रीजैनसिद्धान्त - स्वाध्यायमाला
संसदृकप्पेण चरिज्ज भिक्खू, तञ्जायसंसट्ट जई जइजा || ६ || अमज्जमंसासि अमच्छरीआ, अभिक्खणं निविगई गया अ । अमिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ हविज्जा ॥ ७ ॥ न पनि विज्जा सयणासणाई, सिजं निसिज्जं तह भत्तपाणं । गामे कुले वा नगरे व देसे, ममत्तभावं न कहिं पि कुज्जा ॥ ८ ॥ गिहिणो वेआवडिअं न कुज्जा, अभिवायणं वंदणपूअणं वा । असं किलिट्ठेहिं समं वसिज्जा, मुणी चरित्तस्स जओ न हाणी ।। ९ ।। नया लभेज्जा निणं सहायं, गुणाहिअं वा गुणओ समं वा । इक्को वि पावाईं विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो ॥ १० ॥ संवच्छरं वा वि परं पमाणं, बीअं च वासं न तहिं वसिज्जा । सुत्तस्स मग्गेण चरिज्जभिक्खू, सुतस्स अत्थो जह आणवे ॥ ११ ॥ जो पुवरत्तावररत्तकाले, संपिक्खए अप्पगमपणं । किं मे कडं किं च मे किचसेस, किं सकणिजं न समायरामि ॥ १२ ॥ किं परा पासइ किंच अप्पा, किं वाहं खलिअं न विवज्जयामि । sara सम्म अणुपासमाणो, अणागयं नो पडिबंध कुज्जा ॥ १३ ॥ जत्थेव पासे कइ दुप्पउत्तं, कारण वाया अदु माणसेण । तत्थेव धीरो पडिसाह रिज्जा, आइन्नओ खिप्पमित्र क्खलीणं ॥ १४ ॥ जस्सेरिसा जोग जिंइदिअस्स, घिईमओ सप्पुरिसस्स निच । तमाहु लोए पडिबुद्धजीवी, सो जीअइ संजमजीविएणं ॥ १५ ॥ अप्पा खलु सययं रक्खि अव्वो, सव्विंदिएहिं सुसमाहिएहिं । अरक्खिओ जाइप उवेइ, सुरक्खिओ सव्वदूहाण मुच्चइ || १६ || त्ति बेमि || इअ विवित्तचरिआ बीआ चूला समत्ता ॥
•D}=}J$€£=$
॥ इअ दसवेआलिअं सुत्तं समत्तं ॥