________________
प्रतिमा-वाहक-साधूनां त्रयो गोचरकालाः, षड्विधा पेडादिरीतिः । ग्रामादौ एकरात्रिस्थिरता । भाषा चतुर्विधा । त्रि-उपाश्रय-संथार-पडिलेहनादि । अग्नि-उपद्रवेऽपि न बहिर्गमनम् । नेत्रादपि रजो न निष्काशनादि ।
मासियं णं भिक्खुपडिमं (पडिवन्नस्स) कप्पंति चत्तारि भासातो भासित्तए तं (जधा)-'जायणी, 'पुच्छणी, अणुण्णवणी, "पुट्ठस्स वाकरणी ।
__ मासियं (णं भिक्खुपडिमं पडिवनस्स) कप्पंति ततो उवस्सया पडिलेहित्तए तं (जधा) अधे आरामगिहंसि वा, अधे वियडगिहंसि वा, अधे रुक्खमूलगिहंसि वा ।
मासियं (णं भिक्खु पडिमं पडिवनस्स) कप्पंति ततो उवस्सया अणुण्णवेत्तए तं (जधा)-अधे आरामगिहं अधे वियडगिहं अधे रुक्खमूलगिहं । मासियं (णं भिक्खु पडिमं पडिवन्नस्स) कप्पंति ततो उवस्सया 'उवाईणत्तए तं चेव ।
मासियं (णं भिक्खुपडिमं पडिवन्नस्स) कप्पंति ततो संथारगा पडिलेहेत्तए तं (जधा) पुढविसिलं वा कट्ठसिलं वा अधासंथडमेव । मासियं (णं मिक्खु पडिमं पडिवनस्स) कप्पंति ततो संथारगा अणुण्णवित्तए तं चेव । मासियं (णं भिक्षु पडियं पडिवन्नस्स) कप्पंति ततो संथारगा 'उवाइणित्तए
तं चेव ।
मासियं (णं भिक्खुपडिमं पडिवनस्स) इत्थी वा पुरिसे उवस्सयं उवागच्छेज्जा स इत्थि वा पुरिसे वा णो से कप्पंति तं पडुच्च निक्खमित्तए वा पविसत्तए वा ।
मासियं (णं भिक्खुपडिमं पडिवनस्स) केइ उवस्सयं अगणिकाएण झामेज्जा णो से कप्पति तं पडुच्च निक्खमित्तए वा पविसित्तए वा । तत्थ एणं कोइ बाहाए गहाय आगासेज्जा नो कप्पति तं अवलंबित्तए वा पच्चवलंबित्तए वा, कप्पति से आहारियं रियित्तए ।
मासियं (णं भिक्खुपडिमं पडिवन्नस्स) पायंसि खाणुं वा कंटए वा हीरए वा सक्करए वा अणुपविसेज्जा नो से कप्पति नीहरित्तए वा विसोहेत्तए वा कप्पते से अहारियं रीइत्तए ।
मासियं (णं भिक्खुपडिम पडिवन्नस्स) अच्छिसि वा पाणाणि वा बीयाणि वा रये वा परियावज्जेज्जा नो से कप्पति नीहरित्तए वा विसोहित्तए वा कप्पति से आहारियं रियत्तए । --
मासियं (णं भिक्खुपडिम पडिवन्नस्स) जत्थेव सूरिये अत्थमज्जा १. याचितुम् २. आकर्षेत् । ఉపయుయువయువతయంతయుతం ఆయువుపయుగంవంవంవయం