________________
akadchakakakist श्री सूत्रकृताङ्गसूत्रम् aaaaaaad ३४]
त्रिदण्डोवृत्तत्वेनोष्णं सन्न शीतीकुर्यादिति उष्णोदकतप्तभोजिनो धर्मे स्थितस्य पाठान्तरं वा 'धम्माट्ठिस्स'त्ति धर्मार्थिनः, असंयमं प्रति ह्रीमतो मुने राजभिः सार्धं संसर्गि: असाधु: यत: तथागतस्यापि-यथोक्तानुष्ठायिनोऽपि असमाधिरेव स्यात्, न कदाचित् स्वाध्यायादिकं भवेदिति ।।१८।। परिहार्यदोषप्रदर्शनेन अधुनोपदेशाभिधित्सयाहअहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं । अढे परिहायती बहू, अहिगरणं न करेज्ज पंडिए ।।१९।।
अधिकरणकरस्य-कलहकरस्य भिक्षोः प्रसह्य प्रकटमेव परोपघातिनी दारुणां वाचं वदमानस्य अर्थ: संयमो वा बहु परिहीयेत ध्वंसमुपयातीति मत्वा अधिकरणं न कुर्यात् पण्डित इति ।।१९।। तथा- . सीओदगपडिदुगुंछिणो, अपडिण्णस्स लवावसप्पिणो । सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती ॥२०॥
___अप्रासुकं शीतोदकं प्रति जुगुप्सकस्य अप्रतिज्ञस्य अनिदानस्य लवावसर्पिण:लव-कर्म तस्मादवसर्पिण:- कर्मबन्धोपादानभूतानुष्ठानपरिहारिण: यश्च गृहिमात्रे गृहस्थभाजने अशनादिक न भुङ्क्ते, तस्य सामायिकादिचारित्ररूपं सामायिकमाहुः सर्वज्ञा यत् यस्मादेवं तस्माच्चारित्रिणा यथोक्तस्वभावेन भाव्यमिति ।।२०।। किञ्चन य संखयमाहु जीवियं, तह वि य बालजणे पगब्मती । बाले पावेहिं मिज्जती, इति संखाय मुणी ण मज्जती ।।२१।।
न च जीवितं-आयुष्कं त्रुटितं सत् संस्कारार्ह सन्धातुं शक्यते तथापि बालजन: प्रगल्भते-पापं कुर्वन्न लज्जते, स चैवं बाल: पापैः मीयते पूर्यत इति संख्याय-ज्ञात्वा मुनिर्न माद्यति तेष्वसदनुष्ठानेष्वहं शोभन: कर्तेत्येवं प्रगल्ममानो मदं न करोतीति ।।२१।। उपदेशान्तरमाहछंदेण पलेतिमा पया, बहुमाया मोहेण पाउडा । विग्रडेण पलेति माहणे, सीउण्हं वयसाऽहियासते ।।२२।।
'छागादिवधमपि धर्मसाधनमि'त्यादि प्रकारेण छन्देन स्वकीयाभिप्रायेण इमा प्रजा कुगतिषु प्रलीयते तथ्यं प्रजा बहुमाया यतो मोहेन प्रावृता तदेतदवगम्य माहणो विकटेन प्रकटेन अमायेन कर्मणा मोक्षे संयमे वा प्रलीयते शोभनभावयुक्तो भवतीति भावः तथा शीतोष्णं शीतोष्णान् वा परीषहान् वचसा कायेन मनसा च अध्यासीतेति ।।२२ ।। अपि च