SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५४ उत्तरज्झयणं. १४. वेया अहीया न भवन्ति ताणं जुत्ता दिया निन्ति तमंगमेणं जाया य पुत्ता न हवन्ति ताणं को णाम ते अणुमन्नेज एवं १२, खणमेत्तसोक्खा बहुकालंयुक्खा पगामक्खा अणिगाम सोक्खा । संसारमोक्खस्स विपक्खभूया खाणी अणत्याण उ काम जोगा १३. परिवयन्ते अनियतकामे अहो य राओ परितप्पमाणे । अन्नप्पमत्ते धणमेसमाणे पप्पोति मधु पुरिसे जरं च १४. इमं च मे अस्थि इमं च नत्थि इमं च मे किच्च श्मं अकिच्चं। तं एवमेवं लालप्पमाणं हरा हरांति त्ति कहं पमाए १५. धणं पभूयं सह इत्थियाहिंसयणा तहा कामगुणा पगामा। तवं कए तप्पश्जस्स लोगो तं सबसाहीणमिहेव तुब्नं १६. धणेण किं धम्मधुराहिगारे सयणेण वा कामगुणेहि चेव। समणा जविस्सामु गुणोहधारी बहिविहारा अनिगम्म भिक्खं १७. जहा य अग्गी अरणी असन्तो खीरे घयं तेल्लमहा तिलेसु। एमेव ताया सरीरंसि सत्ता संमुबई नासइ नावचिढे १७. नोइन्दियग्गेज्झ अमुत्तनावा अमुत्तनावा विय होइ निच्चो। अज्झत्थहेउं निययस्स बन्धो संसारहेउंच वयन्ति बन्धं१९. जहा वयं धम्ममजाणमाणापावं पुरा कम्ममकासि मोहा। ओरुन्नमाणा परिरक्खियन्ता तं नेव भुजो वि समाय रामो २०. अब्जाइयंमि लोगंमि सबो परिवारिए । अमोहाहि पडन्तीहिं गिहंसिन र लने २१. १ A. (आ.) पकाम. २ Ch. (चा. "णि. ३ Ch, (चा.) ति.
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy