SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ उसुयारिजं. निविण संसारभया जहाय जिणिंदमनगं सरणं पवन्ना २. पुमत्तमागम्म कुमार दो वी पुरोहियो तस्स जसा य पत्ती। विसालकित्ती य तहोसुयारो रायत्थ देवी कमलावई य ३. जाईजरामच्चुनयाभिभूया बहिं विहाराभिनिविट्ठचित्ता। संसारचक्कस्स विमोक्खणट्ठा दट्ठण ते कामगुणे विरत्ता४. पियपुत्तगा दोन्नि वि माहणस्स सकम्मसीलस्स पुरोहि यस्त । सरितु पोराणिय तत्थ जाइंतहासुचिण्णं तव संजमं च ५. ते कामभोगेसु असजमाणा माणुस्सएसुंजे यावि दिवा। मोक्खानिकंखी अभिजायसहा तायं उवागम्म इमं उ. असासयं दट्ठ इमं विहारं बहुअन्तरायं न य दीहमाउं । तम्हा गिहंसि न र लामो आमन्तयाम चरिस्सामु मोणं ७. अह तायगो तत्थ मुणीण तेसिं तवस्त वाघायकरं वयासी इमं वयं वेयविओ वयन्ति जहा न होई असुयाण लोगो अहिऊ वेए परिविस्स विप्पे पुत्ते परिट्रप्प गिसिजाया। भोच्चाण भोए सह इत्थियाहिं आरणगा होह मुणी प सत्था ९. सोयरिंगणा आयगुणिन्धणेणं मोहाणिला पालणाहिएणं संतत्तनावं परितप्पमाणं लालप्पमाणं बहहा बहुं च १०. पुरोहियं तं कमसो ऽणुणन्तं निमंतयन्तं च सुए धणेणं। जहक्कम कामगुणहि चेव कुमारगा ते पसमिक्ख वकं ११. १ Ch. (चा.) हा २A. (आ.) वेदविदो. ३ Ch. (चा.) गुणि. -
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy