________________
उसुयारिजं. निविण संसारभया जहाय जिणिंदमनगं सरणं पवन्ना २. पुमत्तमागम्म कुमार दो वी पुरोहियो तस्स जसा य पत्ती। विसालकित्ती य तहोसुयारो रायत्थ देवी कमलावई य ३. जाईजरामच्चुनयाभिभूया बहिं विहाराभिनिविट्ठचित्ता। संसारचक्कस्स विमोक्खणट्ठा दट्ठण ते कामगुणे विरत्ता४. पियपुत्तगा दोन्नि वि माहणस्स सकम्मसीलस्स पुरोहि
यस्त । सरितु पोराणिय तत्थ जाइंतहासुचिण्णं तव संजमं च ५. ते कामभोगेसु असजमाणा माणुस्सएसुंजे यावि दिवा। मोक्खानिकंखी अभिजायसहा तायं उवागम्म इमं उ.
असासयं दट्ठ इमं विहारं बहुअन्तरायं न य दीहमाउं । तम्हा गिहंसि न र लामो आमन्तयाम चरिस्सामु
मोणं ७. अह तायगो तत्थ मुणीण तेसिं तवस्त वाघायकरं वयासी इमं वयं वेयविओ वयन्ति जहा न होई असुयाण लोगो अहिऊ वेए परिविस्स विप्पे पुत्ते परिट्रप्प गिसिजाया। भोच्चाण भोए सह इत्थियाहिं आरणगा होह मुणी प
सत्था ९. सोयरिंगणा आयगुणिन्धणेणं मोहाणिला पालणाहिएणं संतत्तनावं परितप्पमाणं लालप्पमाणं बहहा बहुं च १०. पुरोहियं तं कमसो ऽणुणन्तं निमंतयन्तं च सुए धणेणं। जहक्कम कामगुणहि चेव कुमारगा ते पसमिक्ख वकं ११.
१ Ch. (चा.) हा २A. (आ.) वेदविदो. ३ Ch. (चा.) गुणि.
-