________________
४७
. हरिएसिज्ज. सीसेण एयं सरणं उवेह समागया सव्वजणेण तुब्ने । जइ इच्छह जीवियं वा धणं वा लोग पि एसो कुविओ
महेजा २७. अवहेमिय पिट्ठिसउत्तमङ्गे पसारिया बाहु अकम्मचेटे । निज्झेरियच्छेरुहिरं वमन्ते उद्धंमुहे निग्गयजीहनेले २ए. ते पासिया खएिमय कटुन्नूए विमणो विसण्णो अह
माहणो सो। इसिं पसाएइ सनारियाओ हीलं च निन्दं च खमाह नन्ते बालेहि मूढेहि अयाणएहिं जं हीलिया तस्स खमाह जन्ते। महप्पसाया इसिणो हवन्ति न हु मुणी कोवपरा हवन्ति३१ पुचि चहि च अणागयं च मणप्पदोसो न मे अस्थि कोइ। जक्खा ह वेयावमियं करेन्ति तम्हा ह एएनिहया कुमारा अत्थं च धम्मंच वियाणमाणा तुब्ने न वि कुप्पह भूइपन्ना। तुब्नं तु पाए सरणं उवेमो समागया सबजणेण अम्हे ३३. अच्चेमु ते महानाग न ते किंचि न अच्चिमो । भुञ्जाहि सालिमं कूरं नाणावञ्जणसंजुयं
३४. इमं च मे अस्थि पभूयमन्नं तं भुञ्जसू अम्ह अणुग्गहट्ठा। बाढं ति पमिच्छइ नत्तपाणं मासस्स ऊ पारणए महप्पा तहियं गन्धोदयपुप्फवासं दिवा तहिं वसुहारा य वुट्ठा। पहयाओ उन्हीओ सुरेहिं आगासे अहो दाणं च घुटुं३६. सक्खं खुदीस तवोविसेसोन दीसई जाइविसेस कोई। सोवागपुत्तं हरिएससाहुं जस्सेरिसाइहि महाणुनागा३७.
१Ch. (चा . तुभं.