SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४६ उत्तरज्झयणं. १२. के एत्थ खत्ता उवजोइया वा अज्झावया वा सह खालि एहिं । एयं तु द एमेण फलेणं हन्ता कण्ठम्मि घेत्तू खलेगा जो पं अज्झायाणं वयणं सुणेत्ता उद्धाश्या तत्थ बहू कुमारा । द हि वित्तहि कसेहि चैव समागया तं इसि तालयन्ति १९ रन्नो तहिं कोसलियस्स धूया भद्दत्ति नामेण अणिन्दियङ्गी । तं पासिया संजय हम्ममाणं कुद्धे कुमारे परिनिवइ २०. देवाभिओगेण निओइएणं दिन्ना मु रन्ना मणसा न झाया। नरिन्ददेविन्दभिवन्दिएणं जेणामि वन्ता इसिणा स एसो एसो हु सो उग्गतवो महप्पा जितिन्दिओसंजओबम्भयारी जो मे तथा नेच्छइ दिमाणि पिउणा सयं कोसलिएण रन्ना २२. महाजसो एसो महाणुभावो घोरओ घोरपरक्कमो य । मा एयं हीलेह अहीलणि मा सङ्घे तेण भे निद्दहेजा२३ एयाई ती सेवयलाइ सोच्चा पत्तीइ भद्दाइ सुहासियाई । इसिस्स वेयामिट्टयाए जक्खा कुमारे विणिवारयन्ति २४ ते घोररूवा ठियन्त लिक्खे असुरा तर्हितंजणतालयन्ति ते भिन्नदेहे रुहिरं वमन्ते पासितु भद्दा इणमाहु को २५. गिरिं नहिं खह अयं दन्तेहिं खायह । जायतेय पाएहि हणह जे निक्खुं वमन्नह आसीविसो उग्गतवो महेसी घोरवओो घोरपरक्कमो य । अग व पक्खन्द पयङ्गसेणा जे भिक्खुयं भन्तकाले वह २७. ३६. १ Ch. (चा-मां नथी.) omit तु. २. Ch. (चा) फलएण. ३ Ch. (चा.) जं. ४ Ch. ( चा० ) जेणम्हि ५ Ch. (चा.) ● भागो. ६ Ch. (चा.) एयाई.
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy