________________
खुड्डागनियण्ठिजं.
२३ दोगुजी अप्पणो पाए दिन्नं भूजेज नोयणं . शहमेगे उ मन्नन्ति अप्पञ्चक्खाय पावगं । आयरियं विदित्ताणं सवाक्खाण मुच्चई जणन्ता अकरेन्ता य बन्धमोक्खपइएिणणो। वायाविरियमेत्तेण समासासेन्ति अप्पयं न चित्ता तायए नासा कुठ विजाणुसासणं । विसन्ना पावकम्मेहिं बाला पणिमयमाणिणो जे केइ सरीरे सत्ता व रूवे य सवसो । मणसा कायवक्केणं सवे ते मुक्खसंजवा ११. बावन्ना दीहमद्धाणं संसारम्मि अणन्तए । तम्हा सव्वदिसं पस्सं अप्पमत्तो परिव्वए १२. बहिया उमादाय नाऽवकंखे कयाइ वि। .. पुवकम्मखयट्ठाए इमं देहं समुद्धरे १३. विविच्च कम्मुणो हेडं कालकंखी परिव्वए । मायं पिएफस्स पाणस्त कम लभ्रूण नक्खए १४. सन्निहिं च न कुविजा लेवमायाए संजए। पक्खीपत्तं समादाय निरवेक्खो परिव्वए १५. एसणासमि खज्जू मामे अणियां चरे। अप्पमत्तो पमत्तेहिं पिएमवायं गवेसए
१ Ch. (चा.) कुव्वेजा.