________________
उत्तरज्झयण. ६. सकाममरणं मरेइ तिएहमन्नयरं मुणि ३५.
त्ति बेमि ॥ अकाममरणिज्जं॥
खुड्डागनियएिउजां षष्ठं अध्ययनम्. जावन्त ऽविजापुरिसा सवे ते मुक्खसंजवा। लुप्पन्ति बहुसो मूढा संसारंमि अणन्तए १. समिक्ख पएिमए तम्हा पासजाईपहे बहू । । अप्पणा सच्चमेसेजा मेत्तिं भूएसु कप्पए २. माया पिया न्हुसा नाया नजा पुत्ता य ओरसा। नालं ते मम ताणायं लुप्पन्तस्स सकम्मुणा ३. एयमटुं सपेहाए पासे समियदंसणे। विन्द गेद्धिं सिणेहं च न कङ्के पुत्वसंथवं गवासं मणिकुएमलं पसवो दासपोरसं । सवमेयं चइत्ताणं कामरूवी नविस्ससि “[थावर जंगमं चेव धणं धन्नं उवक्खरं । पञ्चमाणस्स कम्मेहिं नालं मुक्खायो मोयणे] अज्झत्थं सबओ सवं दिस्त पाणे पियायए। न हणे पाणिणो पाणे जयवेराओ उवरए आयाणं नरयं दिस्स नायएज तणामवि।
१Ch. (चा.) मरई. २ Ch. ( चा.) ताणाए. ३ Ch. (चा.) संथुयं. ४ Ch. (चा.) not आ श्लोक (चामां) नथी.