SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ mmmmmmmm तो हो प्रबन्तसुही कायस्थो ॥११॥ स्पाइकालप्पजवस्स एसो सबस्स दुक्खस्स पमोक्खमग्गो। वियाहियो जं समुविच्च सत्ता कमेण अच्चन्तसुही नवन्ति ॥१११॥ त्ति बेमि ॥ ॥पमायट्ठाणं ॥ कम्मप्पयडी त्रयस्त्रिंशं अभ्ययनम्, अट्ठ कम्माई वोहामि थाणुपुत्विं जहाकम । जेहिं बद्धो अयं जीवो संसारे परिवद्दई ॥१॥ नाणस्सावरणि दंसणावरणं तहा । वेयणि तहा मोहं बानकम्मं तहेव य ॥२॥ नामकम्मं च गोयं च अन्तरायं तहेव य । एवमेयाइ कम्माइं अटेव उ समासयो ॥३॥ नाणावरणं पञ्चविहं सुयं यानिणिबोहियं । . मोहिनाणं च तइयं मणनाणं च केवलं ॥४॥ निदा तहेव पयला निदानिदा पयलपयला य । तत्तो य थीणगिद्धी उ पञ्चमा होइ नायवा ॥५॥ परवुमचक्खूशोहिस्स दंसणे केवले य आवरणे । एवं तु नवविगप्पं नायव्वं दंसणावरणं ॥६॥ वेयणियं पि य सुविहं सायमसायं च श्राहियं । . सायस्स उ बहू नेया एमेव असायस्स वि ॥७॥
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy