________________
१४०
उत्तरज्ययणं. ३०. सयणासणसेवणया विवित्तसयणासणं ॥ २८ ॥ एसो बाहिरगतवो समासेण वियाहियो। - अभिन्तरं तवं एत्तो वुहामि अणुपुवसो ॥ २९ ॥ पायबित्तं विणयो वेयावच्चं तहेव सज्जाओ। काणं च विश्रोसग्गो एसो अब्जिन्तरो तवो ॥३०॥ आलोयणारिहाईयं पायबित्तं तु दसविहं । जं निक्खू वहई सम्मं पायबित्तं तमाहियं ॥ ३१ ॥ अब्लुट्ठाणं अञ्जलिकरणं तहेवासणदायणं । गुरुजत्तिनावसुस्सूसा विणो एस वियाहियो ॥३२॥ आयरियमाईए वेयावञ्चम्मि दसविहे । आसेवणं जहाथामं वेयावच्चं तमाहियं ॥३३॥ वायणा पुजणा चेव तहेव परियट्टना। अणुपेहा धम्मकहा सज्जाओ पञ्चहा नवे ॥ ३४ ॥ थट्टरुदाणि वजित्ता जाएगा सुसमाहिए। धम्मसुकाइं जाणारं जाणं तं तु बुहा वए ॥ ३५॥ सयणासणठाणे वा जे उ निक्खू न वावरे । कायस्स विउस्सग्गो बट्ठो सो परिकित्तिओ ॥३६॥ एवं तवं तु पुविहं जे सम्म आयरे मुणी। सो खिप्पं सवसंसारा विप्पमुच्चइ पएिमओ ॥ ३७॥
॥त्ति बेमि ॥ ॥ तवमग्गं ॥ १ Ch. ( चा.) °णा. २ Ch. (चा.) पे.