________________
१३८
उत्तरज्झयेणं. ३०,
9.
८.
एवं तु संजयस्सावि पावकम्मनिरासवे । भवकोमी संचियं कम्मं तवसा निऊरिकइ सो तवो विहो तो बाहिरब्भन्तरो तहा । बाहिरो छवि वृत्ती एवमब्भन्तरो तवो अण सण मूणोयरिया भिक्खायरिया य रसपरिच्चायो । कायकिलेसो संलीणया य बज्झो तवो होइ इत्तरिय मरणकाला य असा दुविहा जवे । इतरिय सावकङ्क्षा निरवकङ्क्षा उ बिइडिया जो सो इत्तरियतवो सो समासे बहिो । सेदितवो परतवो घणो य तह होइ वग्गो य १०. तत्तो य वग्गग्गो पञ्चमो छट्टो पइतवो । चित्तत् नायवो होइ इत्तरियो
ए.
११.
१२.
जा सा अपसणा मरणे दुविहा सा त्रियाहिया | सवियारमवियारा कायचिष्टुं पई जवे यहा सपरिकम्मा अपरिकम्मा य आहिया । नीहारिमनीहारी आहारछेओ दोसु वि
१३.
मोरणं पञ्चहा समासेण वियाहियं । air खेत्तकाले जावेणं पजावेहि य जो जस्स उ आहारो तत्तो यमं तु जो करे । जहनेणेगसित्थाई एवं दद्वेण ऊ भवे
१५..
गामे नगरे तह रायहाणिनिगमे य आगरे पल्ली । खेडे कब्बडदोमुहपट्टणमडम्ब संबादे समपए विहारे सन्निवेसे समायघोसे य ।
१६.
६.
१४.