________________
उत्तरजायणं. २८. धम्मो महामो यागासं कालो पुग्गल-जन्तवो। एस लोगो त्ति पन्नत्तो जिणेहिं वरदंसिहि ७. धम्मो अहम्मो आगासं दचं इक्विकमाहियं ।। भान्ताणि य दवाणि कालो पुग्गल-जन्तवो . गश्सक्खणो उ धम्मो अहम्मो गणलक्षणो। जायणं सबदवाणं नहं योगाहलक्खणं ९. वत्तहालक्खणो कालो जीवो उवयोगलक्खयो। नाणेणं दसणेणं च सुहेण य दुहेण य १०. नाणं च दंसणं चेव चरित्तं च तवो तहा। वीरियं उपयोगो य एवं जीवस्स लक्खणं ११. सहन्धयार-उजोयो पहा छाया तवे इ वा। वसरसगन्धफासा पुग्गलाणं तु लक्खणं पगत्तं च पुहत्तं च संखा संगणमेव य । संजोगा य विजागा य पळवाणं तु लक्खणं १३. जीवाजीवा य बन्धो य पुमं पावासवो तहा। संवरो निहरा मोक्खो सन्तेए तहिया नव १४. तहियाणं तु नावाणं सब्जावे उवएसणं । जावणं सदहन्तस्स सम्मत्तं तं वियाहियं १५ निसग्गुवएसई आणरुई सुत्त-बीयरुइमेव । अनिगम-वित्थाररुई किरिया-संखेव-धम्मई १६. भृवत्थेणादिगया जीवाजीवा य पुलपावं च । सहसम्मुइयासव संवरो य रोएर उ निस्तग्गो १७.
? Ch. ( चा.) सवा.