SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ramm पोखमग्गई. अह सारही विचिन्तेइ खलङ्केहिं समागयो। किं मज्ज दुट्ठसीसेहिं अप्पा मे अवसीयई १५. जारिसा मम सीसायो तारिसा गलिगदहा। .. गलिगदहे जहिताणं दढं पगिएहई तवं १६. मिउमद्दवसंपन्नो गम्जीरो सुसमाहियो । विहरइ महिं महप्पा सीलभूएण अप्पणा १७. ॥त्ति बेमि ॥ ॥ खलाङ्कजं ॥ मोक्खमग्गेई अष्टाविंशतितमं अध्ययनम्, मोक्खमग्गगई तच्चं सुणेह जिणनासियं । चउकारणसंजुत्तं नाणदंसणलक्षणं नाणं च दंसणं चेव चरितं च तवो तहा। एस मैग्गो त्ति पन्नत्तो जिणेहिं वरदसिहि नाणं च दंसणं चेव चरित्तं च तवो तहा । एयमग्गमणुप्पत्ता जीवा गडन्ति सोग्गइं तत्थ पञ्चविहं नाणं सुयं आजिनिबोहियं । ओहिनाणं तु तश्यं मणनाणं च केवलं एयं पञ्चविहं नाणं दवाण य गुणाण य । पजावाण य सवेसिं नाणं नाणीहि दंसियं गुणाणमासयो दवं एगदवस्सिया गुणा । लक्खणं पजवाणं तु उनयो अस्सिया नवे १ Ch. (चा.) ई. २ Ch. (चा.) मग्गु.
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy