________________
ramm
पोखमग्गई. अह सारही विचिन्तेइ खलङ्केहिं समागयो। किं मज्ज दुट्ठसीसेहिं अप्पा मे अवसीयई १५. जारिसा मम सीसायो तारिसा गलिगदहा। .. गलिगदहे जहिताणं दढं पगिएहई तवं १६. मिउमद्दवसंपन्नो गम्जीरो सुसमाहियो । विहरइ महिं महप्पा सीलभूएण अप्पणा १७.
॥त्ति बेमि ॥ ॥ खलाङ्कजं ॥
मोक्खमग्गेई अष्टाविंशतितमं अध्ययनम्, मोक्खमग्गगई तच्चं सुणेह जिणनासियं । चउकारणसंजुत्तं नाणदंसणलक्षणं नाणं च दंसणं चेव चरितं च तवो तहा। एस मैग्गो त्ति पन्नत्तो जिणेहिं वरदसिहि नाणं च दंसणं चेव चरित्तं च तवो तहा । एयमग्गमणुप्पत्ता जीवा गडन्ति सोग्गइं तत्थ पञ्चविहं नाणं सुयं आजिनिबोहियं ।
ओहिनाणं तु तश्यं मणनाणं च केवलं एयं पञ्चविहं नाणं दवाण य गुणाण य । पजावाण य सवेसिं नाणं नाणीहि दंसियं गुणाणमासयो दवं एगदवस्सिया गुणा । लक्खणं पजवाणं तु उनयो अस्सिया नवे
१ Ch. (चा.) ई. २ Ch. (चा.) मग्गु.