________________
वा सामग्र्यमिति ।७१।।
|| प्रथमा शय्या समाप्ता ।।
॥ द्वितीय उद्देशकः ।। अधुना द्वितीयः समारभ्यते, इहानन्तरोद्देशके सागारिकप्रतिबद्धवसतिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोषविशेषप्रतिपादनायाह -
गाहावई नामेगे सुइसमायारा भवंति, से भिक्खू य असिणाणए मोयसमायारे से तग्गंधे पतिकूले पग्लिोमे यावि भवइ, जं पुब्बं कम्मं तं पच्छाकम्मं, जं पच्छाकम्मं तं पुरेकम्म, तं भिक्खुपडियाए बट्टमाणा करिज्जा वा नो करिज्जा वा, अह भिक्खूणं पु. जं तहप्पगारे उ. नो ठाणं. सूत्र-७२।।
गृहपतयो नामैके शुचिसमाचाराः शौचवादिनो भवन्ति, सभिक्षुश्च अस्नानको मोकसमाचारः कार्यवशात् कायिकासमाचरणात् अत एव स तद्गन्धो गृहस्थानां प्रतिकूलो प्रतिलोमो वाऽपि भवति, तथा च यत् साधूनाश्रित्य प्रत्युपेक्षणादिकम् गृहस्थान चाऽऽश्रित्य स्नानभोजनादिकं पूर्व कर्म तत् पश्चात् कर्म यच्च पश्चात् कर्म तत् पूर्वं कर्म भवेद, यदि वा तद भिक्षुप्रतिज्ञया वर्तमानाः साधवो यद्वा तानुद्दिश्य गृहस्थाः कुर्युर्वा नो कुर्युर्दा अथ भिक्षणां पूर्वोपदिष्टं प्रतिज्ञादिकं यत्तथाप्रकारे सागारिके प्रतिश्रये नो स्थानं चेतयेत्। एवम् अवसर्पणोत्सर्पणक्रियया साधूनामधिकरणदोषसंभवः, गृहस्थानां चान्तरायमनःपीडादिदोषसंभवः, तत्परिहारः स्यात् ।।७२।।
किञ्च
आयाणमेयं भिक्खुस्सगाहावईहिंसद्धिंसं., इह खलुगाहावइस्स अप्पणो सयट्ठाए विरूवरूवे भोयणजाए उवक्सलिए सिया, अह पच्छा भिक्खुपडियाए असणं वा ४ उबक्खडिज्ज वा उवकरिज्जवा,तंच भिक्खू अभिकंखिज्जा भुत्तएवापायए वा वियट्टित्तए वा, अह भि. जं नो तह. सूत्र-७३।। ___आदानमेतद् भिक्षोर्गृहपतिभिः सार्ध संवसतः । इह खलु गृहपतिना आत्मना स्वार्थ विरूपरूपं विविधरूपं भोजनजातं उपस्कृतं पक्वं स्यात्, अथ पश्चात् भिक्षुप्रतिज्ञया अशनं वा उपस्कुर्यात् पचेद वा उपकुर्याद्वा परिवर्धयेत्, तच्च भिक्षुः अभिकाक्षेद् भोक्तुं वा पातुं वा तत्र विवर्तितुम् आसितुंवा, अथ भिक्षणां पूर्वोपदिष्टं प्रतिज्ञादिकं यत्रो तथाप्रकारे सागारिके प्रतिश्रये स्थानं चेतयेत् ।।७३।।
अपि च -
आयाणमेयं भिक्खुस्स गाहावरणासद्धिं संव. इह खलुगाहावहस्सअप्पणो सयट्ठाए विरूवरूवाइंदारुयाइंभिन्नपुब्बाइं भवन्ति, अह पच्छा भिक्खुपडियाए विरूवरूवाइंदारुयाई भिंदिज्ज वा किणिज्ज वापामिच्चेज वा वारुणा वा वारुपरिणाम कट्ट अगणिकायंउ, पर तत्थ भिक्खूअभिकंखिज्जा आयावित्तए वा पयावित्तए वा वियट्टित्तएवा, अह भिक्खू, जं नोतहप्पगारे. ।।सूत्र-७४।।
भाचारागसूत्रम्
४४