________________
अथ पिण्डेषणाऽध्ययने षष्ठोद्देशकः
अथ षष्ठः समारभ्यते, इहानन्तरोद्देशके श्रमणाद्यन्तरायभयाद् गृहप्रवेशो निषिद्धः, तदिहाप्यपरप्राण्यन्तरायप्रतिषेधार्थमाह
सेभिक्खू वा. से जं पुण जाणिज्जा - रसेसिणो बहवे पाणा घासेसणाए संथडे संनिवइए पेहाए, तंजहा - कुक्कुडजाइयं वा सूयरजाइयं वा अग्गपिंडंसि वा वायसा संथा संनिवइया पेहाए सइ परक्कमे संजया. नो उज्जुयं गच्छिज्जा ।। सूत्र - ३१।।
स भिक्षुर्वा प्रविष्टः सन् यत्पुनर्जानीयाद् - रसैषिणः - रसान्वेषिणो बहवः प्राणिनस्तान् ग्रासैषणार्थं संस्तृतान् - घनान् सन्निपतितान् प्रेक्ष्य, तद्यथा- कुक्कुटजातिकं वा शूकरजातिकं वा अग्रपिण्डे वा वायसाः संस्तृताः सन्निपतितास्तांश्च प्रेक्ष्य सति प्रक्रमे - अन्यस्मिन् मार्गे संयतो नैव ऋजुकं गच्छेत् ।।३१।।
साम्प्रतं गृहपतिकुलं प्रविष्टस्य साधोर्विधिमाह -
भिक्खू वा २ जावनो गाहावइकुलस्स वा दुवारसाहं अवलंबिय २ चिट्टिज्जा, नो गाहा. वगच्छङ्गणमत्तए चिट्टिज्जा, नो गाहा. चंदणिउयए चिट्टिज्जा, नो गाहा. सिणाणस्स वा बच्चस्स वा संलोए सपजिदुवारे चिट्टिज्जा, नो० आलोयं वा थिग्गलं वा संधिं वा वगभवणं वा बाहाओ पगिज्झिय २ अंगुलियाए वा उद्दिसिय २ उण्णमिय २ अवनमिय २ निज्झाइज्जा, नो गाहाव अंगुलियाए उद्दिसिय २ जाइज्जा, नो गा. अंगुलियाए चालिय २ जाइज्जा, नो गा. अं. तज्जिय २ जाइज्जा, नो गा० अं. उक्खुलंपिय (उक्खलुंदिय) २ जाइज्जा, गाहावई बंदिय २ जाइज्जा, नो वयणं फरुसं वइज्जा ।। सूत्र- ३२ ।
नो
स भिक्षुर्वा २ यावद् नैव गृहपतिकुलस्य वा द्वारशाखां अवलम्ब्य २ तिष्ठेत्, नैव गृहपतिकुलस्य उदकप्रक्षेपस्थाने तिष्ठेत्, नैव गृहपतिकुलस्य आचमनोदकप्रवाहभूमौ तिष्ठेद्, नैव गृहपतिकुलस्य स्नानस्य वा वर्चसो वा संलोके सप्रतिद्वारे तिष्ठेत्, नैव आलोकं गवाक्षादिस्थानं वा थिग्गलं प्रदेशपतितसंस्कृतं संधितप्रदेशमिति यावद् वा संधिं चौरखातं वा उदकभवनं वा भुजां प्रगृह्य प्रसार्य २ अंगुल्या वा उद्दिश्य २ उन्नम्य २ अवनम्य २ निध्यापयेद् न प्रलोकयेत् नाप्यन्यस्मै प्रदर्शयेत् न च गृहपतिं अंगुल्या उद्दिश्य २ याचेत, नैव गृहपतिं अंगुल्या चालयित्वा २ याचेत्, नैव गृहपतिं अंगुल्या तर्जयित्वा २ याचेत, नैव गृहपतिं अंगुल्या उत्कण्डूययित्वा २ याचेत, नैव गृहपतिं वंदित्वा वाग्भिः स्तुत्वा २ याचेत, नैव वचनं परुषं वदेत् ।।३३।।
अन्यच्च
अह तत्थ कंचि भुंजमाणं पेहाए गाहावई वा. जाव कम्मकरिं वा से पुव्वामेब
आचाराङ्गसूत्रम्
१९