________________
परिएसिज्जसाणे पेहाए कुंभीमुहाओ वा कलोबाइओ वा संनिहिसंनिचयाओ वा परिएसिज्जमाणे पेहाए तहप्पगारं असणं वा ४ अपुरिसंतरकडं जाव अणासेवियं अफासुयं जाव नो पडिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव आसेवियं फासूयं पडिग्गाहिज्जा ।। सूत्र - १० ।।
स भिक्षुर्वा भिक्षुणी वा गृहपतिकुलं पिण्डपातप्रतिज्ञयाऽनुप्रविष्टः सन् यत्पुनर्जानीयात् - अशनं वा ४ अष्टमीपौषधिकेषु उत्सवेषु वाऽधर्मासिकेषु वा मासिकेषु वा द्विमासिकेषु वा त्रिमासिकेषु वा चातुर्मासिकेषु वा पंचमासिकेषु वा षण्मासिकेषु वा ऋतुषु वा ऋतुसन्धिषु वा ऋतुपरिवर्तेषु उत्सवेषु वा बहून् श्रमणब्राह्मणातिथिकृपणवनीपकानेकस्मात् ऊखातः पिठरकात्-संङ्कटमुखिभाजनविशेषात् परिविष्यमाणान् प्रेक्ष्य द्वाभ्यामूखाभ्यां परिविष्यमाणान् प्रेक्ष्य तिसृभ्यः ऊखाभ्यः परिविष्यमाणान् प्रेक्ष्य कुम्भीमुखाद्वा कलावाइओ वा देश्यः पिच्छीपिटकाद्वा पात्रविशेषाद्वा सन्निधिसंनिचयाद्वा परिविष्यमाणान् प्रेक्ष्य तथाप्रकारम् अशनं वा ४ अपुरुषान्तरकृतं यावदनासेवितमप्रासुकं यावन्न प्रतिगृह्णीयात् । अथ पुनरेवं जानीयात्-पुरुषान्तरकृतं यावदासेवितं प्रासुकं प्रतिगृह्णीयात् ।।१०।।
साम्प्रतं येषु कुलेषु भिक्षार्थं प्रवेष्टव्यं तान्यधिकृत्याह -
सेभिक्खू वा २ जाब समाणे से जाहं पुण कुलाइं जाणिज्जा, तंजहा- उग्गकुलाणि बा भोगकुलाणि वा राइन्नकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिबंसकुलाणि बा एसियकुलाणि वा बेसियकुलाणि वा गंडागकुलाणि वा कोट्टागकुलाणि बा गामरक्खकुलाणि वा बुक्कासकुलाणि वा अन्नयरेसु वा तहप्पगारेसु कुलेसु अबुगंछिएसु अगरहिएस असणं वा ४ फासूयं जाव परिग्गाहिज्जा ।। सूत्र- ११ ।।
स भिक्षुर्वा यावत् सन् स यानि कुलानि जानीयात्, तद्यथा - उग्रकुलानि वा भोगकुलानि वा राजन्यकुलानि वा क्षत्रियकुलानि वा इक्ष्वाकुकुलानि वा हरिवंशकुलानि वा गोष्ठकुलानि गोपाल कुलानि वा वैश्यकुलानि वा गण्डककुलानि नापितकुलानि वा कोट्टाककुलानि वर्धकिकुलानि वा ग्रामरक्षककुलानि वा तन्तुवायकुलानि वाऽन्यतरेषु वा तथाप्रकारेषु कुलेषु अजुगुप्सितेषु अगर्हितेषु अशनं वा ४ प्रासुकं यावत् प्रतिगृह्णीयात् ।।११।।
किञ्च -
सेभिक्खू वा २ जाव समाणे से जं पुण जाणिज्जा असणं वा ४ समवाएसु बा पिंडनियरेसु वा इंदमहेसु वा खंबमहेसु वा एवं रुद्दमहेसु वा मुगुंदमहेसु वा भूयमहेसु वा क्खमहेसु वा नागमहेसु वा थूभमहेसु वा चेइयमहेसु वा रुक्खमहेसु वा गिरिमहेसु वा दरिमहेसु वा अगडमहेसु वा तलागमहेसु वा वहमहेसु वा नइमहेसु वा सरमहेसु वा सागरमहेसु बा आगरमहेसु वा अन्नयरेसु वा तहप्पगारेसु विरूवरूवेसु महामहेसु वट्टमाणेसु बहवे
आचाराङ्गसूत्रम्