________________
जहाय बद्धं इह माणवेहिं, जहा य तेसिं तु विमोक्ख आहिओ । अहा तहा बंधविमोक्ख जे विऊ, से हु मुणी अंतकडे ति बुच्चई ।। १४६ ॥ यथा च बद्धमिह मानवैः, यथा च तेषां तु विमोक्ष आख्यातः । यथा तथा बन्धविमोक्षौ यो विद्वान्, स खलु मुनिरत्नकृदित्युच्यते ||१४६|| अपि च
-
इमं लोए परए य दोसुवि, न विज्जई बंधणं जस्स किंचिवि । से निरालंबणमप्पइट्टिए, कलंकली भावपहं विमुच्चइ ।।१४७।। अस्मिन् लोके परत्र च द्वयोरपि, न विद्यते बन्धनं यस्य किञ्चिदपि ।
स खलु निरालम्बनः अप्रतिष्ठितः, कलंकलीभावपथाद् विमुच्यते - निर्वाणं गच्छति ।।१४७।।
इति ब्रवीमि । विमुक्तिः समाप्ता ।।२४।।
।। आचाराङ्गसूत्रं समाप्तम् ।।
आचाराङ्गसूत्रम्
She
१३५