________________
मुच्चिस्संति परिनिव्वाइस्संतिसबवुक्खाणमंतं करिस्संति ।।सू.१७८।।
श्रमणस्य भगवतो महावीरस्य अम्बापितरौ पार्धाऽपत्यीयौ - श्रीपार्श्वजिनसन्तानीयौ श्रमणोपासको आस्ताम्, तौ बहून वर्षान् श्रमणोपासकपर्यायं पालयित्वा षण्णां जीवनिकायानां संरक्षणनिमित्तमालोचयित्वा निन्दित्वा गर्हयित्वा प्रतिक्रम्य यथार्हमुत्तरगुणप्रायश्चित्तानि प्रतिपय कुशसंस्तारकमारुह्य भक्तं प्रत्याख्यायतः, प्रत्याख्याय चाऽपश्चिमया - अन्तिमया मारणान्तिकया संलेखनया झूषितशरीरौ-क्षीणशरीरौ कालमासे - मृत्युसमये कालं कृत्वा तं शरीरं विप्रहाय अच्युते कल्पे - आवश्यकाभिप्रायेण तर्ये स्वर्गे देवत्वेन उत्पन्नौ, ततश्चाऽऽयुःक्षयेण भवक्षयेण स्थितिक्षयेण च्यौष्यतः, च्युत्वा च महाविदेहे वर्षे मनुष्यत्वेनोत्पद्य चरमेणोच्छवासेन सेत्स्यतो भोत्स्यतो मोक्ष्यतः परिणिस्यतः सर्वदुःखानामन्तं करिष्यतः ।।१७८।। किन
तेणं कालेणंरसमणेभ. नाए नायपुत्तेनायकुलनिबत्तेविवेहे विवेहविन्ने विदेहजच्चे विवेहसूमाले तीसं वासाई विवेहंसित्तिकट्ट अगारमो वसिताअम्मापिऊहिं कालगएहिं देवलोगमणुपत्तेहिंसमतपइन्ने चिच्चा हिरन्नं चिच्चा सुवन्नं चिच्चा बलं चिच्चा वाहणं चिच्चा धणकणगरयणसंतसारसाबइज्जं विच्छडिता विग्गोवित्ता विस्साणिता वायारेसुवाणं वाइत्ता परिभाइत्ता संवच्छरं वलइत्ता जे से हेमंताणं पठमे मासे पठमे पक्खे मग्गसिरबहुलस्सा वसमीपक्खेणं हत्थुत्तरा. जोग. अभिनिक्खमणाभिप्पाए याविहुत्था
तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरो ज्ञातः - प्रसिद्धो ज्ञातपुत्रः - सिद्धार्थस्य पुत्रः, ज्ञातकुलनिवृत्तः - ज्ञातकुलोत्पन्नः, विदेहः - आद्यसंहननसंस्थानाभ्यां विशिष्टो देहो यस्य स भगवान, वैदेहदिन्नः - विदेहदिना त्रिशला तस्या अपत्यं पुमान् वैदेहदिन्नो भगवान्, विदेहजार्चःविदेहा त्रिशला तस्यां जाता अर्चा शरीरं यस्य स भगवान्, विदेहसुकुमालः - विदेहः - गृहवासस्तत्र सुकुमालो न तु दीक्षायाम्, त्रिंशद वर्षाणि विदेहे गमयितव्यानीति कृत्वाऽगारमध्ये उषित्वाऽम्बापित्रोः कालगतयोर्देवलोकमनुप्राप्तयोः सतोः पित्रोर्जीवतोः माहं प्रव्रजिष्यामीति गर्भगृहीतायाः प्रतिज्ञायाः पूरणात् समाप्तप्रतिज्ञस्त्यक्त्वा हिरण्यं, त्यक्त्वा सुवर्णं, त्यक्त्वा बलं, त्यक्त्वा वाहनं, त्यक्त्वा धनकनकरत्नसत्सारस्वापतेयं विच्छz-विशेषेण त्यक्त्वा, विगोप्य - सद्दानातिशयात् प्रकटीकृत्य, विश्राणयित्वा - दत्त्वा, दायारेषु दानं दापयित्वा - गोत्रिकेभ्यो याचकेभ्यश्च परिभाज्य यावत् संवत्सरं दत्त्वा योऽसौ हेमन्तस्य प्रथमो मासः प्रथमः पक्षो मार्गशीर्षबहुलस्तस्य मागशीर्षकृष्णस्य दशमीपक्षे दशमीतिथौ हस्तोत्तरेण नक्षत्रेण समं योगमुपागते चन्द्रे सति भगवान अभिनिष्क्रमणाऽभिप्राय आसीत
संवच्छरेण होहिह अभिनिक्खमणं तु जिणवरिवस्स। तो अत्थसंपयाणं पवतई पुबसूराओ ।।११२।। एगा हिरन्नकोडीअट्टेव अणणगासयसहस्सा।सूरोदयमाईयं विज्जह जा पायरासुत्ति ।।११३।। तिन्नेव य कोठिसया अट्ठासीइंच हुंति कोडीओ। असिइंच सयसहस्सा एवं संवच्छरे विन्नं ||१४|| समणकुंज्धारी देवा लोगंतिया महिडीया । बोहितिय तित्थयरं पन्नरससं कम्मभूमीस।।११५।। भंमियकप्पंमी बोद्धव्वा कण्हराइणो आचारागसूत्रम्
११७