SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ उवसंकमित्तु गाहावई आयगयाए पेहाए असणं वा (४) वत्थं वा (४) जाव आहहु चेएइ आवसहं वा समुस्सिणाइ भिक्खु परिघासेउं, तं च भिक्खू जाणिज्जा सहसम्मइयाए परवागरणेणं अन्नेसि वा सुचा अयं खलु गाहावई मम अट्ठाए असणं वा (४) वत्थं वा (४) जाव आवसहं वा समुस्सिणाइ, तं च भिक्खू पडिलेहाए आगमित्ता आणविजा अणासेवणाए त्ति बेमि ॥सू० २००॥ ___स भिक्षु पराक्रमेत वा यावद् बहिर्वा क्वचिद् विहरन्तं तं भिक्षुमुपसंक्रम्य गृहपतिरात्मगतया प्रेक्षया अशनं वा वस्त्रं वा यावत् आहृत्य ददाति आश्रयस्थानं वा समुच्छ्रिणोति अपूर्वं करोति भिक्षु परिघासयितुं भोजयितुं तच्च अशनादिकं भिक्षुर्जानीयात् स्वसन्मत्या वा परव्याकरणेन, अन्येभ्यो वा श्रुत्वा - अयं खलु गृहपतिर्ममार्थाय अशनं वा ४ वस्त्रं वा ४ यावद् आश्रयस्थानं वा समुच्छ्रिणोति, तच्च-अशनादिकं भिक्षु प्रत्युपेक्ष्य अवगम्य-ज्ञात्वा गृहपतिं ज्ञापयेद् अनासेवनयेति ब्रवीमि ॥२००॥ किच - भिक्खुं च खलु पुट्ठा वा अपुट्ठा वा जे इमे आहच्च गंथा वा फुसंति, से हंता हणह खणह छिंदह दहह पयह आलुपह विलुपह सहसाकारेह विष्परामुसह, ते फासे धीरो पुट्ठो अहियासए अदुवा आयारगोयरमाइक्खे, तकिया णमणेलिसं अदुवा वइगुत्तीए गोयरस्स अणुपुब्वेण संमं पडिलेहाए आयतगुत्ते बुद्धेहिं एवं पवेइयं ॥सू० २०१॥ भिक्षु च खलु पृष्ट्वा वा अपृष्ट्वा वा ये इमे गृहपत्यादय आहारादिकं आहृत्य ढौकित्वा महतो ग्रन्थाद् द्रव्यव्ययात्, यदिवा आहृत्यग्रन्थाः व्ययीकृतद्रव्याः, तदपरिभोगे स्पृशन्ति-उपतापयन्ति । स ईश्वरादिः स्वतो हन्ता, हत एनमिति परान्नोदयति क्षणुत छिन्त दहत पचत आलुम्पत विलुम्पत सहसात् कारयत - आशु पञ्चत्वं नयत विपरामृशत-बाधयत । तानेवम्भूतान् स्पर्शान् धीरः स्पृष्टः सन्नधिसहेत । अथवा सति सामर्थ्य आचारगोचरमाचक्षीत यदि वा तर्कयित्वा कोऽयं कञ्च नतो वेत्यादि पर्यालोच्य अनीदृशम् अनन्यसदृशं स्वपरपक्षस्थापनव्युदासद्वारेण आवेदयेत् । यदिवा सामर्थ्यविकलः स्यात् कुप्यति वा कथ्यमाने तर्हि वागगुप्त्या व्यवस्थितः सन् गोचरस्य पिण्डविशुद्ध्यादेराचारगोचरस्य आनुपूर्वेण सम्यक् शुद्धिं प्रत्युपेक्षेत आत्मगुप्तः सन् । बुद्धरेतत् प्रवेदितमिति ॥२०१।। ८८ * श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy