________________
निर्यातुं - द्रष्टुं शीलमस्येति, पर्यबाह्यः - परि - समन्तात् गुरोरवग्रहात् पुरतः पृष्ठतो वाऽवस्थानात् सदा कार्यमृतेऽबाह्यः स्यात्, क्वचित् कार्यादौ गुदिना प्रेषितः सन् दृष्ट्वा प्राणिनो गच्छेदिति ।।१५८।।
किं च -
से अभिक्कममाणे, पडिक्कममाणे संकुचमाणे पसारेमाणे विणिवट्टमाणे संपलिजमाणे, एगया गुणसमियस्स रीयओ कायसंफासं समणुचिन्ना एगतिया पाणा उहायंति, इहलोग वेयणविज्जावडियं, जं आउट्टिकयं कम्मं तं परिन्नाय विवेगमेइ, एवं से अप्पमाएण विवेगं किट्टइ वेयवी ॥१५९॥
स भिक्षुः अभिक्रामन् प्रतिक्रामन् सङ्कुचन् प्रसारयन् समस्ताऽशुभ-व्यापारात् विनिवर्तमान सम्परिमृजन् - सम्यक् समन्ताद्धस्तपादादीनव-यवांस्तन्निक्षेपस्थानानि वा रजोहरणादिना मृजन् गुरुकुलवासे वसेत् । एकदा गुणसमितस्य रीयमाणस्य कायस्पर्श समनुचीर्णा आगता एके प्राणिनोऽपद्रान्ति -प्राणैर्विमुच्यन्ते, तन्निमित्तम् इहलोकवेदनवेद्याऽऽपतितं कर्म, यत्पुनः आकुट्टीकृतं कर्म तत् परिज्ञाय विवेकमेति - प्रायश्चित्तमभावं वा गच्छति । एवं तस्याऽप्रमादेन विवेकं कीर्तयति वेदविदिति ।।१५९।।
किम्भूतः पुनस्प्रमादवान् भवतीत्याह -
से पभूयदंसी पभूयपरिन्नाणे उवसंते समिए सहिए सयाजए, दटुं विप्पडिवेएइ अप्पाणं किमेस जणो करिस्सइ ? एस से परमारामो जाओ लोगंमि इत्थीओ, मुणीणा हु एयं पवेइयं, उब्वाहिजमाणे, गामधम्मेहिं अवि निब्बलासए अवि ओमोयरियं कुजा, अवि उटुं ठाणं ठाइजा, अवि गामाणुगामं दूइजिजा, अवि आहारं वुच्छिदिज्जा, अवि चए इत्थीसु मणं, पुवं दंडा पच्छा फासा, पुवं फासा पच्छा दंडा, इचेए कलहासंगकरा भवंति, पडिलेहाए आगमित्ता आणविजा अणासेवणाए तिबेमि, से नो काहिए नो पासणिए नो संपसारणिए नो मामए णो कयकिरिए वइगुत्ते अज्झप्पसंवुडे परिवज्जइ सया पावं एवं मोणं समणुवासिज्जासि तिबेमि ॥सू० १६०॥
स प्रभूतदर्शी प्रभूतपरिज्ञान उपशान्तः समितः सहितः ज्ञानादिभिः सदा यतः, अनुकूलपरीषहकरणोद्यतस्त्रीजनं दृष्ट्वा विप्रतिवेदयति पालोचयति अनुशास्ति वाऽऽत्मानं किमेष जनः करिष्यति ? स एष
-श्री आचारागसूत्रम् (अक्षरगमनिका) *
६५