________________
परिहायमाणेहिं फासपरिणाणेहिं परिहायमाणेहिं अभिक्कंतं च खलुं वयं संपेहाए तओ से एगदा मूढभावं जणयंति ॥६४॥
तद्यथा - श्रोत्रपरिज्ञानैः परिहीयमानैः, चक्षुःपरिज्ञानैः परिहीयमानैः, घ्राणपरिज्ञानैः परिहीयमानैः, रसनापरिज्ञानैः परिहीयमानैः, स्पर्शपरिज्ञानैः परिहीयमानैः, अभिक्रान्तं च खलु वयः सम्प्रेक्ष्य तत इन्द्रियविज्ञानापचयाद्वयोऽतिक्रमणाद्वा स एकदाऽऽत्मनो मूढभावं जनयति यदि वा तानि परिहीयमाणानि श्रोत्रादिविज्ञानानि तस्य मूढभावं जनयन्तीति ॥६४॥
स एवं वार्धक्ये मूढस्वभावः सन् प्रायेण लोकनिन्दितो भवतीत्याह
जेहिं वा सद्धिं संवसति ते वि णं एगदा णियगा पुलिं परिवयंति सोऽवि ते णियए पच्छा परिवएजा, णालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं णालं ताणाए वा सरणाए वा, से ण हासाय ण किड्डाए ण रतीए ण विभूसाए ॥६५॥ ___ यैर्वा साई संवसति तेऽपि एकदा निजकाः पूर्वं परिवदन्ति - निन्दन्ति, सोऽपि तान निजकान पश्चात् परिवदेत-निन्देत् नालं ते तव त्राणाय - आपद्रक्षार्थं वा शरणाय निर्भयस्थित्यर्थं वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा । स च वृद्धो न हासाय, न क्रीडायै न रत्यै, न विभूषाय अर्हतीति ॥६५॥
गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते . ..
इच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं संपेहाए धीरे मुहुत्तमवि यो समाय-ओ अचेति जोव्वणं व ॥६६॥
त्वेर्व मत्वा समुत्थितः अहोविहाराय - आश्चर्यभूताय संयमानुष्ठानाय 'अन्तरम् - अवसरंगाचे आर्यक्षेत्रसत्कुलादिकं खलु इमं - तपःसंयमावसरं
सम्प्रेक्ष्यं धीरो, मुहूर्तमपि न प्रमाद्येत वयः अत्येति - अतीव याति यौवनमिव 'योतीति ॥६६॥ .. rem..... * त्या अहौविहारायोत्थानं श्रेय इति । ये पुनः संसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहुमापो से किभूता भवन्तीत्याह
जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुपित्ता विलुपित्ता उद्दवित्ता उत्तासइत्ता, अकडं करिस्सामित्ति मण्णमाणे, जेहिं वा सद्धि संवसइ ते वा णं
२२
* श्री आचारागसूत्रम् (अक्षरगमनिका)