________________
१९
नमिपव्वज्जा
किष्णु भो अज्ज मिहिला कोलाहलग संकुला । सुव्वन्ति दारुणा सद्दा पासापसु गिहेसु य ॥ ७ ॥ एयम निसामित्ता हेऊकारणचीइओ । तओ नमी रायरिसी देविन्दं इणमब्ववी ॥ ८ ॥ मिहिलाए चेइए वच्छे सीयच्छाए मणोरमे । पत्तपुप्फ फलोवेए बहूणं बहुगुणे सया ॥ ९ ॥ वारण हीरमाणंमि चेइयंमि मणोरमे । दुहिया असरणा अन्त्ता एए कन्दन्ति भो खगा ॥ १० ॥
एयमट्ठे निसामित्ता हेऊकारणन्रोइओ । तओ नाम रायरिसिं देविन्दो इणमब्बवी ॥ ११ ॥
एस अग्गी य वाऊ य एयं उज्झइ मन्दिरं । भयवं अन्तेउरं तेणं कीस णं नावपेक्खह ।। १२ ।। एयमट्टं मिसामित्ता हेऊकारण चोहओ । तओ नमी रायरिसी देविन्दं इणमब्बवी ॥ १३ ॥
सुहं वसामो जीवामो जेसिं मो नत्थि किंचण । मिहिलाए उज्झमाणए न मे उज्झर किंचण ॥ १४ ॥ चत्तपुत्तकलत्तस्स निव्वावारस्स भिक्खुणी । पियं न विज्जई किंचि अप्पियं पि न विज्जई ॥ १५ ॥
बहुं तु मुणिणो भई अणगारस्स भिक्खुणो । सव्वओ विप्प मुक्कस्स पगन्तमणुपस्सओ ॥ १६ ॥
एयटुं निखामित्त: हेऊकारणचोइओ । तओ नमि रायरिसिं देविन्दो इणमब्बवी ॥ १७ ॥ पागारं कारइत्ताणं गोपुरट्टालगाणि च । उस्सूलगसयग्धीओ तओ गच्छसि खत्तिया ॥ १८ ॥ एयम निसामित्ता हेऊकारणचोइअं । तओ नमी रायरिसी देविन्दं इणमब्बवी ॥ १९ ॥ सद्धं नगरं किच्चा तवसंवरमम्गलं । खन्ति निउणपागारं तिगुत्तं दुप्पधंसयं ॥ २० ॥ धणुं परक्कर्म किच्चा जीवं च इरियं सया । धिरं च केयणं किच्चा सचेण पलिमन्थर ॥ २१ ॥
[ - ९.११