________________
$Sutra taa] औपपातिकसूत्रम् [ ८३ २ ता तस्स ठाणस्स अणालोइयपडिकंता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे आभिओगिएम देवेसु देवत्ताए उव उत्तारो भवंति, तेहिं तेसिं गई बावीसं सागरोवमाई ठिई परलोगस्स अणाराहगा, सेस तं चेव ।
SUTRA 122. सेज्जे इमे गामागर जाव सण्णिवेसेसु णिण्हगा भवंति, 5 तं जहा-१ बहुरया २ जीवपएसिया ३ अव्वत्तिया ४ सामुच्छेइँया ५ दोकिरिया ६ तेरासिया ७ अवधिया इच्चेते सत्त पवयणणिण्हगा केवळचरियालिंगसामण्णा मिच्छदिठी बहूहिं असम्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा 10 वुप्पाएमाणा विहारित्ता बहूई वासाइं सामण्णपरियागं पाउणति २ ता [....तस्स ठाणस्स अणालोइय अप्पडिकंता] कालमासे कालं किच्चा उक्कोसेणं उवरिमेसु गेबेज्जेसु देवत्ताए उववत्तारो भवति। तेहिं तेसिं गई एकतीसं सागरोवमाइं ठिई परलोगस्स अणाराहगा, सेसं 15 तं चेव।
SUTRA 123. से ज्जे इमे गामागर जाव सण्णिवेसेसु मणुया भवंति, तं जहा-अप्पारंभा अप्पपरिग्गहा धाम्मया धम्माणुया धम्मिटा घम्मक्खाई धम्मपलोई धम्मपलज्जणा धम्मसमुदायारा धम्मेणं चेव वित्तिं कप्पेमाणा सुसीला 20 सुव्वया सुप्पडियाणंदा साहूहिं एगच्चाओ पाणाइवायाओ
धमिया
वित्तिलाई
१ A °अपडिकंता. २ L & B°पदेसिया. ३ B° च्छित्तियाः ४ B इच्चेए. ५ B 'दिठ्ठीहिं. ६ Noted in L. ७ अपरि. ९°प्पलोइया Read in A & B.