________________
५४ . औपपातिकसूत्रम्
[ Sut. 56वेरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव मिच्छादसणसल्लविवेगे सव्वं अत्थिभावं अत्थित्ति वयइ, सव्वं णत्यिभावं णस्थित्ति वयइ, सुचिण्णा कम्मा सुचिण्णफला भ
वंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसइ पुण्ण5 पावे, पञ्चायति जीवा, सफले कल्लाणपावए। धम्ममाइ
क्खइ:-इणमेव णिग्गंथे पावयणे सच्चे अणुत्तरे केलिए संसुद्धे पडिपुण्णे णेयाउए सल्लकत्तणे सिद्धिमग्गे मुत्तिमग्गे णिव्याणमग्गे णिज्जाणमग्गे अवितहमविसंधि सव्वदुक्खप्पहीणमग्गे ईहठिया जीवा सिझंति बुझंति मुच्चंति परि10 णिव्यायंति सम्बदुक्खाणमंतं करेंति । एगच्चा पुण एगे
भयंतारो पुवकम्मावससेणं अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, महडिएसु जाव महासुक्खेसु दूरंगइएसु चिरहिईएसु । ते णं तत्थ देवा भवंति महिडिया जाव चिरहिइया हारविराइयवच्छा जावं [ यावत्करणादिदं दृश्यम्15 कडयतुडियर्थभियभुया अंगयकुंडलगंडयलकप्णपीढधारी विचि
त्तहत्थाभरणा दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इडीए दिव्याए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्याए अच्चीए दिव्वणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा ] पभासमाणा कप्पोवगा गति20 कल्लाणा आगमेसिभद्दा जावं पडिरूवा । तमाइक्खइ एवं खलु चरहिं ठाणेहिं जीवा णेरइयत्ताए कम्मं पक
ति, णेरइयत्ताए कम्मं पकरेत्ता गेरइएसु उववज्जांत, तं जहा–१ महारंभयाए २ महापरिग्गयाए ३ पंचिंदियवहेणं ४ कुणिमाहारेणं, एवं एएणं अभिलावणं। तिरिक्खजोणि
१ A. केवलए. B. reads केवलिसं. २B. दुक्खप्पहाणे मग्गे. ३L.इत्थं.४ L भवंतारो ५ L महि.६ Noted in L. ७ L पभासे. ८ यावत्करणादिदं दृश्यते-पासाईया दरिसणिज्जा अभिरूवा.