________________
४९
Sut. 53-1 औपपातिकसूत्रम्
SUTRA 53. तए णं तस्स कूणियस्स रण्णो चंपाए णयरीए मझंमज्झेणं निग्गच्छमाणस्स बहवे अत्यत्थिया कामत्थिया भोगत्थिया लाभात्थिया किंघिसिया कारोडियां कारवाहिया संखिया चकिया नंगलिया मुहमंगलिया बद्धमाणा पूँसमाणया खंडियगणा ताहिं इटाहिं कंताहिं पियाहिं म- 5 गुण्णाहिं मणामाहिं मेणाभिरामाहि [वाचनान्तरे-उरालाहिं कल्लाणाहिं सिवाहिं धण्णाहिं मंगल्लाहिं सस्सिरीयाहि हिययगमाणिज्जाहिं हिययपल्हायणिज्जाहि मियमहुरगंभीरगाहियाहिं अहसइयाहिं अपुणरुत्ताहिं ] हिययगमणिज्जाहिं वग्गूहि जयविजयमंगलसएहिं अणवरयं अभिणंदंता य अभि- 10 त्थुणता य एवं वयासी-जय जय गंदा! जय जय भद्दा! भई ते अजियं जिणाहि जियं (च) पालेहि जियमज्झे वसाहि । इंदो इव देवाणं चमरो इव असुराणं धरणो इव ना. गाणं चंदो इव ताराणं भरहो इव मणुयाणं बहूई वासाई बहूई वाससयाई बहूई वाससहस्साई ( बहूई वास- 15 सयसहस्साई) अणहसमग्गो हतुट्टो परमाउं पालयाहि इंठजणसंपरिवुडो चंपाए णयरीए अण्णसिं च बहूर्ण गामागरणयरखेडकब्बडदोणमुहमडंबपट्टणआसमनिगमसंवाहसनिवेसाणं आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयनीयवा- 20 इयतंतीतलतालतुडियघण अंगपडुप्पवाइयरवेणं विउलाई भोगभोगाई भुंजमाणे विहराहित्ति कट्ट जय २ सदं पउजति ।
.www.
१ A चंपानगरिं. २ A किब्बि. ३ A. करोडिया. ४ A पुस्समाणवा. ५ A मणो' ६ Noted in L. ७ L. B. पालयाहि. ८ Not in L. ९ B. ह©तुठ्ठजण, १० B. मुइंग. ११ - माणो. १२ B. पउंजइ.