________________
औपपातिकसूत्रम्
[ Sut. 38अंबरतलं पिव फोडेमाणा एगादसिं एगाभिमुहा ] चंपाए णयरीए मज्झमज्झणं णिग्गच्छति २ ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छंति ५ त्ता समणस्स भगव
ओ महावीरस्स अदूरसामंते छत्तादीए तित्थयराइसेसे पा. 5 संति पासित्ता जाणवाहणाई ठवेति [ क्वचित्-विभति],
२ ता जाणवाहणोहितो पच्चोरुहंति पच्चोसहित्ता [जाणाई मुयंति वाहणाई विसज्जति पुप्फतबोलाइयं आउहमाइयं स. चित्तालंकारं पाहणाओ य (विसज्जेति) एगसाडियं उत्तरासंगं (काति) आयंता चोक्खा परसुइभूया अभिगमे10 णं अभिगच्छंति, चक्खुफासे एगत्तीभावकरणेणं]
जेणेव समणे भगवं महावीरे तेणेव उवा
गच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो 25 आयाहिणं पयाहिणं करोत, करित्ता वंदति णमस्संति,
वंदित्ता णमस्सित्ता पच्चासणे णाइदुरे सुस्सूसमाणा णमंसमाणा अभिमुहा विणएणं पंजलिउँडा पज्जुवासंति ॥. " वाचनान्तरे-तिविहाए पज्जुवासणाए पज्जुवासंति, काइयाएसुसमाहियपसंतसाहरियपाणिपाया अंजलिमउलियहत्था (वाइयाए ) एवमेयं भंते, अवितहमेयं असंदिद्धमेयं, इच्छिय
मेयं, पडिच्छियमेयं, इच्छियपडिच्छियमेयं, सच्चे णं एस 15 अटे, माणसियाए,--तच्चित्ता तम्मणा तल्लेसा तदज्झवसिया तत्तिव्यज्झवसाणा तदप्पियकरणा तदह्रोवउत्ता तम्मावणाभाविया एगमणा अविमणा अणण्णमणा जिणवयणधम्माणुरागरत्तमणा वियसियवरकमलनयणवयणा पज्जुवा
सह समोसरणाई गवेसह आगंतारेसु वा आरामागारेसु 20 वा आएसणेसु वा आवसहेसु वा पाणयगेहेसु वा पणि
१ Noted in L & Com. २ A ठावइंति. ३ Noted in L & Com. ४ Noted in L. ५ B णमं.६ B पंजलिकडा. ७ Noted in L.