________________
औपपातिकसूत्रम् [Sut. 30से किं तं विउस्सग्गे ? २ दुविहे पण्णत्ते । तं जहा-१ दव्वविउस्सग्गे २ भावविउस्सग्गे य । से किं तं दव्वविउस्सग्गे ? २ चउविहे पण्णत्ते । तं जहा-१ सरीर
विउस्सग्गे २ गणविउस्सग्गे ३ उवहिविउस्सग्गे ४ भत्त5 पाणविउस्सग्गे । से तं दव्वविउस्सग्गे । से किं तं
भावविउस्सग्गे ? २ तिविहे पण्णत्ते । तं जहा-१ कसायविउस्सग्गे २ संसारविउस्सग्गे ३ कम्मविउस्सग्गे । से किं तं कसायविउस्सग्गे ? २ चरविहे पण्णत्ते । तं जहा:
१ कोहकसायविउस्सग्गे २ माणकसायविउस्सग्गे ३ 10 मायाकसायविउस्सग्गे ४ लोहकसायविउस्सग्गे । से तं
कसायविउस्सग्गे । से किं तं संसारविउस्सग्गे ? २ चरविहे पण्णत्ते । तं जहाः-१ णेरइयसंसारविउस्सग्गे २ तिरियसंसारविउस्सग्गे ३ मणुयसंसारविउस्सग्गे ४ देव
संसारविउस्सग्गे । से तं संसारविउस्सग्गे । से कि 15 तं कम्मविउस्सग्गे ? २ अठविहे पण्णत्ते । तं जहाः--१
णाणावरणिज्जकम्मविउस्सग्गे २ दरिसणावरणिज्जकम्मविउस्सग्गे १ वेयणिज्जकम्मविउस्सग्गे २ मोहणिज्जंकम्माविउस्सगे ३ आउँयकम्मविउस्सग्गे ४ णामकम्मविउस्सग्गे ५ गोयकम्मविउस्सग्गे ६ अंतरायकम्मविउस्सग्गे । से तं 20 कम्मविउस्सग्गे, से तं भावविउस्सग्गे ।
SUTRA 31. तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अणगारा भगवंतो अप्पगइया आयारधरा जाव विवागसुयधरा तत्थ तत्थ तहिं तहिं देसे देसे गच्छागच्छि गुम्मागुम्मि फड्डाफैड्डिं अप्पेगइया वायांत १ A & B वेअणीयं. २ A,B मोहणीय'.३ A आऊ.