________________
उत्तराध्ययनसूत्रम् (अध्ययन ७)
हिंसे बाले मुसावाई, अद्धामि विलोवए । अन्नदत्तहरे तेणे, माई कं नु हरे सढे ॥५॥ इत्थीविसयगिद्धे य, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवृढे परंदमे ||६|| अयकक्करभोई य, तु दिल्ले चियलोहिए । आज्यं नरए कंखे, जहाएस व एलए ||७|| आसणं सयण जाण, वित्त कामाणि भुंजिया । दुस्साहडं धणं हित्रा, बहु संचिणिया रयं ॥८॥
ओ कम्मगुरू अंतू, पच्चुपपन्नपरायणे ।
२०
अए व्व आगयाए से, मरणंतंमि सोयइ ॥ ९॥ तओ आउषरिक्खीणे, चुया देहा विहिंसगा । आसुरीयं दिसं बाला, गच्छति अवसा तमं ॥ १० ॥ जहा कागणिए हेउ, सहस्स हाई नरो । अपच्छं अंबगं भोच्चा, राया रज्जं तु हार ||११|| एवं माणुस्सा कामा, देवकामाण अंतिए । सहस्सगुणिया भुज्जो, आउ कामा य दिव्विया ||१२|| अणेगवासानउया, जा सा पन्नवओ ठिई । जाणि जीयंति दुम्मेहा, ऊणवासस्याउ ॥ १३॥ जहा य तिन्नि वाणिया, मूलं घेत्तूण निग्गया । एगोऽत्r लहए लाभ, एगो मूलेण आगओ ॥ १४ ॥ एगो मूलं पि हारिता, आगओ तत्थ वाणिओ । बवहारे व एसा, एवं धम्मे विवाह || १५ |
A