________________
उत्तराध्ययनसूत्रम् (अध्ययन २९)
१२९ तप्पच्चईयं कम्मन बंधई, पुवबद्ध च निज्जरेई ॥ ६६ ॥ कोहविजएणं भंते जीवे किं जणयई ? को खतिं जणयई, कोहवेयणिज्ज कम्म न बंधई, पुब्वबद्ध च निज्जरेहे ॥ ६७ ॥ माणविजएणं भंते जीवे किं जणयई ? मा० मद्दवं जणयहे, माणवेयणिज्ज कम न बंधई, पुव्वबद्धं च निजरेई ॥ ६८ ॥ मायाविजएण भंते जीवे किं जणयइ ? मा० अज्जवं जणयइ, मायावेयणिज्ज कम्म न बंधई, पुव्वबद्धं च निज्जरेइ ॥ ६९ ॥ लोभविजएण भते जीवे किं जणयइ ? लो० संतोस जणयई, लेाभवेयणिज्ज कम्मन बधइ, पुव्वबद्धं च निज्जरेइ ॥ ७० ॥ पिज्जदासमिच्छादसणविजएणं भंते जीवे कि जणयई ? पि० नाणदसणचरित्ताराहणयाए अब्भुटेइ । अट्ठविहस्स कम्मस्स कम्मगठिविमायणयाए तप्पढमयाए जहाणुपुबीए अट्ठवीसइविह मोहणिज कम्म उग्घाएइ, पचविह नाणावरणिज्ज, नवविह दंसणावरणिज्ज', पंचविह अंतराइयं, एए तिन्नि वि कम्म से जुगव खवेई, तओ पच्छा अणुत्तरं कसिणं पडिपुण्ण निरावरण वितिमिर विसुद्ध लोगालोगप्पभाव केवलवरनाणदं सण