________________
तइयं अज्झयणं 'आहारपरिणा'
७२२ सुयं मे आउसंतेणं भगवता एवमक्खातं-इह खलु आहारपरिण्णा
णाम अज्झयणे, तस्सणं अयमद्वे-इह खलु पाईणं वा ४ सव्वातो सव्वावंति लोगंसि चत्तारि बीयकाया एवमाहिज्जति,
तंजहा-अग्गबीया मूलबीया पोरबीया खंधबीया । ७२३ (१) तेसिं च णं अहाबीएणं अहावगासेणं इह एगतिया सत्ता
पुढविजोणिया पुढविसंभवा पुढविवक्कमा तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवगा कम्मणियाणेणं तत्थवकम्म(वक्कमा) णाणाविहजोणियासुपुढवीसुरुक्खत्ताए विउद॒ति । ते जीवा तासिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरंवाउसरीरंवणस्सतिसरीरं नाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वपणताए आहारे(रे?)ति । अवरे वियणंतेसिंपुढविजोणियाणंरुक्खाणं सरीरा नाणावण्णा नाणागंधा नाणारसा नाणाफासा नाणासंठाणसंठिया नाणाविहसरीरपोग्गलविउविता ते जीवा कम्मोववण्णगा भवंतीति मक्खायं ।
(२) अहावरंपुरक्खातं-इहेगतिया सत्तारुक्खजोणिया रुक्खसंभवा
रुक्खवक्कमा तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा पुढविजोणिएहिं रुक्खेहिं रुक्खत्ताए विउद्भृति ते जीवा तेसिं पुढविजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउसरीरं
88