________________
पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वा लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गतिकल्लाणा ठितिकलाणा आगमेस्सभद्दया वि भवंति, एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्म साधू । दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिते ।
७१५ अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जति - इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति, तंजहा - अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्पिया धम्माणुया जाव धम्मेणं चेव वितिं कप्पेमाणा विहरति सुसीला सुव्वया सुप्पडियाणंदा साहू, एगच्चातो पाणातिवायातो पडिविरता जावज्जीवाए एगच्चातो अप्पडिविरता, जाव जे यावऽण्णे तहप्पकारा सावज्जा अबोहिया कम्मंता परपाणपरितावणकरा कज्जंति ततो वि एगच्चातो पडिविरता एगच्चातो अप्पडिविरता ।
से जहाणामए समणोवासगा भवंति अभिगयजीवा - ऽजीवा उवलद्धपुण्ण-पावा आसव-संवर- वेयण - णिज्जर-किरियाSहिकरण-बंध- मोक्खकुसला असहिज्जदेवाऽसुर-नाग- सुवण्णरक्खस- किन्नर - किंपुरिस गरुल- गंधव्व-महोरगादीएहिं देवगणेहिं निग्गंथातो पावयणातो अणतिक्कमणिज्जा इणमो निग्गंथे पावयणे निस्संकिता निक्कंखिता निव्वितिगिंछा लद्धट्ठा गहियट्ठा पुच्छिट्ठा विणिच्छियट्ठा अभिगतट्ठा अट्ठिमिंजपेम्माणुरागरत्ता ‘अयमाउसो! निंग्गंथे पावयणे अट्ठे, अयं परमट्ठे, सेसे अणट्टे' ऊसितफलिहा अवंगुतदुवारा अचियत्तंते उरघरपवेसा चाउद्दसमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुएसणिज्जेणं असण-पाणखाइमसाइमेणं वत्थपडिग्गह-कंबल-पायपुंछणेणं ओसहभेसज्जेणं पीढ - फलगसेज्जासंथारएणं पडिलाभेमाणा बहूहिं सीलव्वत-गुण- वेरमण
78