________________
संदमाणिया-सयणा-5ऽसण-जाण-वाहण-भोगभोयणपवित्थरविहीतो अप्पडिविरया जावज्जीवाए, सव्वातो कयविक्कय-मास-ऽद्धमास-रूवगसंववहाराओ अप्पडिविरता जावज्जीवाए, सव्वातो हिरण्णसुवण्ण-धण-धण्ण-मणि-मोत्तियसंख-सिल-प्पवालाओ अप्पडिविरया, सव्वातो कूडतुलकूडमाणाओ अप्पडिविरया, सव्वातो आरंभसमारंभातो अप्पडिविरया सव्वातो करण-करावणातो अप्पडिविरया जावज्जीवाए, सव्वातो पयण-पयावणातो अप्पडिविरया, सव्वातो कुट्टण-पिट्टण-तज्जण-तालण-वह-वंधपरिकिलेसातो अप्पडिविरता जावज्जीवाए, जे यावऽण्णे तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरितावणकरा जे अणारिएहिं कज्जंति ततो वि अप्पडिविरता जावज्जीवाए। से जहाणामए केइ पुरिसे कलम-मसूर-तिल-मुग्ग-मास-णिप्फावकुलत्थ-आलिसंदग-पलिमंथगमादिएहिं अयते कूरे मिच्छादंडं पउंजति, एवमेव तहप्पगारे पुरिसजाते तित्तिर-वट्टग-लावग-कवोतकविंजल-मिय-महिस-वराह-गाह-गोह-कुम्म सिरीसिवमादिएहि अयते कूरे मिच्छादंडं पउंजति । जा विय से बाहिरिया परिसा भवति, तंजहा-दासे ति वा पेसे ति वा भयए ति वा भाइले ति वा कम्पकरए ति वा भोगपुरिसे ति वा तेसिं पि य णं अन्नयरंसि अहालहुसगंसि अवराहसि सयमेव गरुयं दंड निव्वत्तेइ, तंजहा-इमंदंडेह, इमं मुंडेह, इमंतज्जेह, इमंतालेह, इमं अंदुयबंधणं करेह, इमं नियलबंधणं करेह, इमं हडिबंधणं करेह, इमं चारगबंधणं करेह, इमं नियलजुयलसंकोडियमोडियं करेह, इमं हत्थच्छिण्णयं करेह, इमं पायच्छिण्णयं करेह, इम कण्णच्छिण्णयं करेह, सीस-मुहच्छिण्णयं करेह, इमं नक्कउदृच्छिण्णयं करेह, वेगच्छ (च्छिण्णयं करेह,) हिययुप्पाडिययं करेह, इमं णयणुप्पाडिययं करेह, (इम) दसणुप्पाडिययं करेह,
68