________________
माणुस्सगाई भोगभोगाई भुंजित्तारो भवंति,
तंजहा - अन्नं अन्नकाले, पाणं पाणकाले, वत्थं वत्थकाले, लेणं लेणकाले, सयणं सयणकाले, सपुव्वावरं च णं ण्हाते कतबलिकम्मे कयकोउयमंगलपायच्छिते सिरसा पहाते कंठेमालकडे आविद्धमणिसुवण्णे कप्पितमालामउली पडिबद्धसरीरे वग्घारियसोणिसुत्तगमलदामकलावे अहतवत्थपरिहिते चंदणोक्खित्तगायसरीरे महति महालियाए कूडागारसालाए महतिमहालयंसि सीहासांसि इत्थीगुम्मसंपरिवुडे सव्वरातिएणं जोइणा झियायमाणेणं महताहतनट्ट-गीत-वाइयतंती - तल-तालतुडिय - घण-मुइंगपडुप्पवाइतरवेणं उरालाई माणुस्सगाइं भोगभोगाई भुंजमाणे विहरति, तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुट्ठेति, भण देवाणुप्पिया! किं करेमो ? किं आहरेमो ? कि उवणेमो? कि आवि ठ्ठवेमो! किं भे हियइच्छितं ? किं भे आसगस्स सदइ? तमेव पासित्ता अणारिया एवं वदंति - देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, उवजीवणिज्जे खलु अयं पुरिसे, अण्णे वि णं उवजीवंति, तमेव पासित्ता आरिया वदंति-अभिक्कंतकूरकम्मे खलु अयं पुरिसे अतिधुन्ने अति आतरक्खे दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भविस्सइ ।
इच्चेयस्स ठाणस्स उट्ठता वेगे अभिगिज्झंति, अणुट्ठिता वेगे अभिगिज्झति, अभिझंझाउरा अभिगिज्झंति, एस ठाणे अणारिए अकेवले अप्पsिyuणे अणेआउए असंसुद्धे असलगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्वाणमग्गे अणिज्जाणमग्गे असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू । एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिते ।
७११ अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जति - इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संगतिया
64