________________
७०३ अहावरेणवमे किरियाठाणे माणवत्तिएत्ति आहिज्जइ, से जहाणामए
केइ पुरिसे जातिमदेण वा कुलमदेण वा बलमदेण वा रूवमएण वा तवमएण वा सुयमदेण वा लाभमदेण वा इस्सरियमदेण वा पण्णामदेण वा अनतरेण वा मदट्ठाणेणं मत्ते समाणे परं हीलेति निंदति खिसति गरहति परिभवइ अवमण्णेति, इत्तरिए अयमंसि
अप्पाणं समुक्कसे, देहा चुए कम्मबितिए अवसे पयाति, तंजहा-गब्भातो गन्भं, जम्मातो जम्मं, मारातो मारं, णरगाओणरगं, चंडे थद्धे चवले माणी यावि भवति, एवं खलु तस्स तप्पत्तियं सावज्जे
त्ति आहिज्जति, णवमे किरियाठाणे माणवत्तिए त्ति आहिते । ७०४ अहावरे दसमे किरियाठाणे मित्तदोसवत्तिए त्ति आहिज्जति, से
जहाणामए केइ पुरिसे मातीहिं वा पितीहिं वा भाईहिं वा भगिणीहिं वा भज्जाहिं वा पुत्तेहिं वा धूयाहिं वा सुण्हाहि वा सद्धिं संवसमाणे तेसिं अन्नतरंसि अहालहुगंसि अवराहसि सयमेव गरुयं दंडं वत्तेति, तंजहा-सीतोदगंवियडंसि वा कायं ओवोलित्ता भवति, उसिणोदगवियडेण वा कायं ओसिंचित्ता भवति, अगणिकाएण वा कायं उड्डहित्ता भवति, जोत्तेण वा वेत्तेण वा णेत्तेण वा तया वा कसेण वा छिवाए वा लयाए वा पासाइं उद्दालेत्ता भवति, दंडेण वा अट्टीण वा मुट्ठीण वा लेलूण वा कवालेण वा कायं आउट्टित्ता भवति, तहप्पकारं पुरिसजाते संवसमाणे दुम्मणा भवंति, पवसमाणे सुमणा भवंति, तहप्पकारे पुरिसजाते दंडपासी दंडगुरुए दंडपुरक्खडे अहिए इमंसि लोगंसि अहिते परंसि लोगंसि संजलणे कोहणे पिट्टिमंसि यावि भवति, एवं खलु तस्स तप्पत्तियं सावज्जे त्ति
आहिज्जति, दसमे किरियाठाणे मित्तदोसवत्तिए त्ति आहिते । ७०५ अहावरे एक्कारसमे किरियाठाणे मायावत्तिए त्ति आहिज्जति, जे
इमे भवंति-गूढायारा तमोकासिया उलूगपत्तलहुया पव्वयगुरुया, ते आरिया वि संता अणारियाओ भासाओ विउज्जंति, अन्नहा संतं
50