________________
आसमघातंसि वा सन्निवेसघायंसि वा निगमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुव्वे भवइ, दिट्ठीविपरियासियादंडे, एवं खलु तस्स तप्पतियं सावज्जे ति आहिज्जति, पंचमे दंडसमादाणे दिट्ठीविप्परियासियादंडे त्ति आहिते।
७०० अहावरे छठे किरियाठाणे मोसवत्तिए त्ति आहिज्जति, से जहानामए
केइ पुरिसे आयहेउं वा नायहेउं वा अगारहेउं वा परिवारहेउं वा सयमेव मुसं वयति, अण्णेण विमुसं वदावेति, मुसंवयंतं पि अण्णं समणुजाणति, एवं खलु तस्स तप्पतियं सावज्जे ति आहिज्जति,
छ8 किरियाठाणे मोसवत्तिए त्ति आहिते । ७०१ अहावरे सत्तमे किरियाठाणे अदिण्णादाणवतिए ति आहिज्जति से
जहाणामए केइ पुरिसे आयहेउं वा जाव परिवारहेउं वा सयमेव अदिण्णं आदियति, अण्णेण वि अदिण्णं आदियावेति, अदिण्णं आदियंतं अण्णं समणुजाणति, एवं खलु तस्स तप्पतियं सावज्जे ति आहिज्जति, सत्तमे किरियाठाणे अदिण्णादाणवत्तिए त्ति आहिते ।
७०२ अहावरे अट्ठमे किरियाठाणे अज्झथिए त्ति आहिज्जति, से
जहाणामए केइ पुरिसे, सेणत्थिणं केइ किंचि विसंवादेति, सयमेव हीणे दीणे दुढे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हत्थमुहे अट्टज्झाणोवगते भूमिगतदिट्ठीए झियाति, तस्स णं अज्झत्थिया असंसइया चत्तारिठाणा एवमाहिज्जंति, तं०-कोहे माणे माया लोभे, अज्झत्थमेव कोह-माण-माया-लोहा, एवं खलु तस्स तप्पत्तियं सावज्जे ति आहिज्जति, अट्ठमे किरियाठाणे अज्झस्थिए त्ति आहिते।
48