________________
बीयं अज्झयणं 'किरियाठाणं'
६९४ सुतं मे आउसंतेणं भगवता एवमक्खातं-इह खलु किरियाठाणे
णाम अज्झयणे, तस्स णं अयमद्वे-इह खलु संजूहेणं दुवे ठाणा एवमाहिज्जंति, तंजहा-धम्मे चेव अधम्मे चेव, उवसंतेचेव अणुवसंते चेव । तत्थ णंजे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे तस्स णं अयमद्वे-इह खलु पाईणं वा ४ संतेगइया मणुस्सा भवंति, तंजहा-आरिया वेगे अणारिया वेगे, उच्चागोता वेगे णीयागोता वेगे, कायमंता वेगे हृस्स वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे। तेसिं च णं इमं एतारूवं दंडसमादाणं संपेहाए, तंजहा-णेरइएसु तिरिक्खजोणिएसु माणुसेसु देवेसु जे यावन्ने तहप्पगारा पाणा विण्णू वेयणं वेदेति तेसि पि य णं इमाइं तेरस किरियाठाणाई भवंतीति अक्खाताई, तंजहा-अट्ठादंडे १ अणट्ठादंडे २ हिंसादंडे ३ अकम्हादंडे ४ दिट्ठिविपरियासियादंडे ५ मोसवत्तिए ६ अदिन्नादाणवत्तिए ७ अज्झथिए ८ माणवत्तिए ९ मित्तदोसवत्तिए
१० मायावत्तिए ११ लोभवत्तिए १२ इरियावहिए १३ । ६९५ पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिज्जति, से जहानामए
केइ पुरिसे आतहेउं वा णाइहेउं वा अगारहेउं वा परिवारहेउं वा मित्तहेउं वाणागहेउंवा भूतहेउं वा जक्खहेउंवा तं दंडं तस-थावरेहि पाणेहिं सयमेव णिसिरति, अण्णेण वि णिसिरावेति, अण्णं पि णिसिरंतं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावज्जे ति आहिज्जति, पढमे दंड समादाणे अट्ठादंडवत्तिए त्ति आहिते.
६९६ (१) अहावरे दोच्चे दंडसमादाणे अणट्ठादंडवत्तिए त्ति आहिज्जति,
से जहानामए केइ पुरिसे जे इमे तसा पाणा भवंति तेणो अच्चाए