________________
मिच्छादसणसलाओ, इति से महता आदाणातो उवसंते उवद्विते
पडिविरते। ६८४ से भिक्खू जे इमे तस-थावरा पाणा भवंति ते णो सयं समारभति,
णो वऽण्णेहि समारभावेति, अण्णे समारभंते वि न समणुजाणइ,
इति से महता आदाणातो उवसंते उवट्ठिते पडिविरते । ६८५ से भिक्खू जे इमे कामभोगा सचित्ता वा अचित्ता वा ते णो सयं
परिगिण्हति, नेवऽण्णेण परिगिण्हावेति, अण्णं परिगिण्हंतं पिण समणुजाणइ, इति से महया आदाणातो उवसंते उवट्ठिते पडिविरते ।
६८६ से भिक्खू जं पि य इमं संपराइयं कम्मं कज्जइ णो तं सयं करेति,
नेवऽन्नेणं कारवेति, अन्नं पि करेंतं णाणुजाणति, इति से महत्ता
आदाणातो उवसंते उवट्ठिते पडिविरते । ६८७ से भिक्खू जं पुण जाणेज्जा असणं वा ४ अस्सिंपडियाए एगं
साहम्मियं समुद्दिस्स पाणाइं भूयाइंजीवाइं सत्ताइं समारंभ समुद्दिस्स कीतं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहट्टद्देसियं चेतियं सिता तं णो सयं भुंजइ, णो वऽन्नेणं भुंजावेति, अन्नं पि भुंजंतं ण समणुजाणइ, इति से महता आदाणातो उवसंते उवहिते पडिविरते
से भिक्खू । ६८८ अह पुणेवं जाणेज्जा, तं०-विज्जति तेसिं परक्कमे जस्सट्ठाते
चेतितं सिया, तंजहा-अप्पणो से, पुत्ताणं, धूयाणं, सुण्हाणं, धाईणं, णाईणं, राईणं, दासाणं, दासीणं, कम्मकराणं, कम्मकरीणं, आदेसाए, पुढो पहेणाए, सामासाए, पातरासाए, सण्णिधिसंणिचए कज्जति इहमेगेसि माणवाणं भोयणाए । तत्थ भिक्खू परकडपरणिद्वितं उग्गमुप्पायणेसणासुद्धं सत्थातीतं सत्थपरिणामितं
36