________________
६७७ (१) इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणमाहणा
सारंभा सपरिग्गहा, जे इमे तस-थावरापाणा ते सयं समारंभंति, अण्णेण वि समारंभावेंति, अण्णं पि समारंभंतं समणुजाणति।
(२) इह खलुगारत्था सारंभा सपरिग्गहा, संतेगतिया समणमाहणा
विसारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयंचेव परिगिण्हंति, अण्णेण विपरिगिण्हावेंति, अण्णं
पि परिगिण्हतं समणुजाणंति ।। (३) इह खलुगारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणा
वि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे । जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समण-माहणा विसारंभा सपरिग्गहा, एतेसिं चेव निस्साए बंभचेरं चरिस्सामो, कस्सणं तं हेउं? जहा पुव्वं तहा अवरं, जहा अवरंतहा पुव्वं। अंजू चेते अणुवरया अणुवट्ठिता पुणरवि तारिसगा चेव ।
६७८ जेखलुगारत्था सारंभा सपरिग्गहा, संतेगतिया समण-माहणासारंभा
सपरिग्गहा, दुहतो पावाइं इति संखाए दोहिं वि अंतेहिं अदिस्समाणे इति भिक्खूरीएज्जा । से बेमि-पाईणंवा ४ । एवं से परिण्णातकंम्मे, एवं से विवेयकम्मे, एवं से वियंतकारए भवतीति मक्खातं ।
६७९ तत्थ खलु भगवता छज्जीवणिकाया हेऊ पण्णत्ता,
तंजहा-पुढविकायिया जाव तसकायिया । से जहानामए मम अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउडिज्जमाणस्स वा हम्ममाणस्स वा तज्जिज्जमाणस्स वा ताडिज्जमाणस्स वा परिताविज्जमाणस्स वा किलामिज्जमाणस्स वा उद्दविज्जमाणस्स वा जाव लोमुक्खणमातमवि हिंसाकरं दुक्खं
32