________________
६६९ से मेहावी पुव्वामेव अप्पणा एवं समभिजाणेज्जा, तंजहा - इह खलु
मम अण्णयरे दुक्खे रोगायंके समुप्पज्जेज्जा अणिट्ठे अकंते अप्पिए असुभे अमणुण्णे अमणामे दुक्खे णो सुहे, से हंता भयंतारो कामभोगा! इमं मम अण्णतरं दुक्खं रोगायंकं परियाइयह अणिट्ठ अकंतं अप्पियं असुभं अमणुण्णं अमणामं दुक्खं णो सुहं, नाहं दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पिड्डामि वा परितप्पामि वा, इमाओ मे अण्णतरातो दुक्खातो रोगायंकातो पडिमोयह अणिट्ठातो अकंतातो अप्पियाओ असुहाओ अमणुन्नाओ अमणामाओ दुक्खाओ णो सुहातो। एवामेव नो लद्धपुव्वं भवति ।
६७० इह खलु कामभोगा णो ताणाए वा सरणाए वा, पुरिसे वा एगता पुव्विं कामभोगे विप्पजहति, कामभोगा वा एगता पुव्विं पुरिसं विप्पजहंति, अन्ने खलु कामभोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं कामभोगेहि मुच्छामो ? इति संखाए णं वयं कामभोगे विप्पजहिस्सामो |
६७१ से मेहावी जाणेज्जा बाहिरगमेतं, इणमेव उवणीततरागं, तंजहा- माता मे, पिता मे, भाया मे, भज्जा मे, भगिणी मे, पुत्ता मे, धूता मे, नत्ता मे, सुहा में, पेसा मे सुही मे, सयण-संगंथ संयुता मे, एते खलु मे णायओ, अहमवि एतेसिं ।
,
६७२ से मेहावी पुव्वामेव अप्पणा एवं समभिजाणेज्जा - इह खलु मम अण्णतरे दुक्खे रोगातंके समुप्पज्जेज्जा अणिट्टे जाव दुक्खे नो सुहे, से हंता भयंतारो णायओ इमं ममऽण्णतरं दुक्खं रोगायंकं परिआदियध अणि जाव नो सुहं, मा हं दुक्खामि वा जाव परितप्यामि वा, इमातो मं अन्नयरातो दुक्खातो रोगायंकातो पडिमोएह अणिट्ठाओ जाव नो सुहातो । एवामेव णो लद्धपुव्वं भवति ।
28