________________
कामभोगाई समारंभंति भोयणाए । एवामेव ते अणारिया विप्पडिवण्णा तं सद्दहमाणा पत्तियमाणा जाव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा । दोच्चे पुरिसज्जाए पंचमहन्भूतिए ति आहिते।
६५९ अहावरे तच्चे पुरिसज्जाते ईसरकारणिए त्ति आहिज्जइ । इह खलु
पादीणं वा ४ संतेगेतिया मणुस्सा भवंति अणुपुव्वेणं लोयं उववन्ना, तंजहा-आरिया वेगे जाव तेसिं च णं महंते एगे राया भवति जाव सेणावतिपुत्ता । तेसिं चणं एगतीए सड्ढी भवति, कामं तं समणा य माहणा य पहारिंसु गमणाए जाव जहा मे एस धम्मे सुअक्खाए सुपण्णत्ते भवति ।
६६० इह खलु धम्मा पुरिसादीया पुरिसोत्तरिया पुरिसप्पणीया
पुरिसपज्जोइता पुरिसअभिसमण्णागता पुरिसमेव अभिभूय चिट्ठति । (१) से जहानामए गंडे सिया सरीरे जाते सरीरे वुड्ढे सरीरे
अभिसमण्णागते सरीरमेव अभिभूय चिट्ठति एवामेव धम्मा
विपुरिसादीया जाव पुरिसमेव अभिभूय चिट्ठति । (२) से जहाणामए अरई सिया सरीरे जाया सरीरे अभिसंवुड्डा सरीरे
अभिसमण्णागता सरीरमेव अभिभूय चिट्ठति एवामेव धम्मा
पुरिसादीया जाव पुरिसमेव अभिभूय चिटुंति । (३) से जहाणामए वम्मिए सिया पुढवीजाते पुढवीसंवुड्ढे
पुढवीअभिसमण्णागते पुढविमेव अभिभूय चिट्ठति एवमेव धम्मा
विपुरिसाइया जाव अभिभूय चिट्ठति । (४) से जहाणामए रुक्खे सिया पुढवीजाते पुढविसंवुड्ढे
पुढविअभिसमण्णागते पुढविमेव अभिभूय चिट्ठति एवामेव धम्मा विपुरिसाइया जाव अभिभूय चिट्ठति ।
.