________________
६५४ अहावरे दोच्चे पुरिसज्जाते पंचमहब्भूतिए त्ति आहिज्जति । इह खलु पाईणं वा ४ संतेगतीया मणुस्सा भवंति अणुपुव्वेणं लोयं उववण्णा, तंजहाआरिया वेगे एवं जाव दुरूवा वेगे । तेसिं चणं महंएगे राया भवती महया० एवं चेव णिरवसेसं जाव सेणावतिपुत्ता । सिं चणं एगतीए सड्डी भवति, कामं तं समणा य माहणाय पहारिंसु गमणा । तत्थऽण्णयरेणं धम्मेणं पन्नतारो वयमिमेणं धम्मेणं पन्नवइस्सामो, से एवमायाणह भयंतारो! जहा मे एस धम्मे सुअक्खाए सुपण्णत्ते भवति
६५५ इह खलु पंच महब्भूता जेहिं नो कज्जति किरिया ति वा अकिरिया ति वा सुकडे ति वा दुक्कडे ति वा कल्लाणे ति वा पावए तिवा साहू तिवा असाहू ति वा सिद्धी ति वा असिद्धी ति वा णिरए तिवा अणिरए ति वा अवि यंतसो तणमातमवि ।
६५६ तं च पदुद्देसेणं पुढोभूतसमवातं जाणेज्जा, तंजहा- पुढवी एगे महब्भूते, आऊ दोच्चे महब्भूते, तेऊ तच्चे महब्भूते, वाऊ चउत्थे महब्भूते, आगासे पंच महभू । इच्चेते पंच महब्भूता अणिम्मिता अणिम्मेया अकडा णो कित्तिमा णो कडगा अणादिया अणिधणा अवंझा अपुरोहिता सतंता सासता आयछट्ठा ।
६५७ पुण एगे एवमाहु- सतो णत्थि विणासो, असतो णत्थि संभवो । एताव ताव जीवकाए, एताव ताव अत्थिकाए, एताव ताव सव्वलोए, एतं मुहं लोगस्स करणयाए, अवि यंतसो तणमातमवि । से किणं किणावेमाणे, हणं घातमाणे, पयं पयावेमाणे, अवि अंतसो पुरिसमवि विक्कणित्ता घायइत्ता, एत्थ वि जाणाहि - णत्थि एत्थ दोसो ।
६५८ ते णो एतं विप्पडिवेदेति, तंजहा - किरिया ति वा जाव अणिरए ति वा । एवामेव ते विरूवरूवेहिं कम्पसमारंभेहिं विरूवविरूवाइं
18